Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
अथाबार-धूमलक्षणे दोषद्वयं व्याचिख्यासुराह
दी-येन कारणेन 'बहु' पूर्वोक्त स्वप्रमाणाधिकमाकण्ठमित्यर्थः, अतिबहशो-बहून वारान 'अतिप्रमाणेन' वारत्रयोल्लानादिना अतृप्यता वा साधुना भोजनं भुक्तं सत् किं कुर्याद् ? इत्याह-हादयेत् पुरीपाधिक्येन, वामयेच्छर्दिकाकरणेन, मारयेत्प्राणत्यागेन, 'वा' शब्दा विकल्पार्थाः। तद्भुक्तं कथम्भृतं ? 'अजीर्यत' परिणाममगच्छदिति गाथार्थः ॥ ९६ ।।
अधातारधूमाख्ये आहअंगारसधूमोवम-चरणिंधणकरणभावओ जमिह । रत्तो दुलो भुंजइ, तं अंगारं च धूमं च ॥९७॥
व्याख्या-अङ्गारमधूमे प्रतीते, तदुपमस्य-तथाविधासारतासाधात्तसशस्य 'चरणेन्धनस्य चारित्रैन्धसः 'करण12 भावा'निर्वर्त्तनमढ़ावाचं मनोज्ञामनोज्ञमाहारं भुले, साधुरिनि योमः। 'हह' जेने प्रवचने, किंविशिष्टः सन्नित्याह-'रक्तः'
प्रेमवान् विष्टश्च' द्वेपवान् , इह चशब्दोऽध्याहार्यः। 'भुङ्के'म्यवहरति, माधुगिति गम्यते, समाहारं यथाक्रममङ्गारं चा-झारमिति वचते 'धूमं च धूममिति त्रुवते । अयमर्थ:-यमाहारं माधुः सुन्दरमिति कृत्वा रक्तः सन् मुझे, तमिह प्रवचनेऽङ्गारोपमचरोन्धनकरणभावादगारमित्याचक्षते, यं चाऽसुन्दरमिति कृत्वा द्विष्टोऽभ्यवहरति, तं मधूमोपमचरणेन्धनकरणभायाद्धमनिति, आव २-"तं होई सइंगालं, जं आहारह मुच्छिओ संतो। तं पुण होह संधूम, जं आहारे 12 'निंदतो ॥१॥" इनि गाथार्थः ।। ९७॥ अथ कारणद्वारं व्याचिरूयासुराहदी०-अङ्गारमधमे प्रतीते 'तदुपमस्य' तथाविधासारख्या तत्तुल्यस्य 'चरणेन्धनस्य' नास्त्रिन्धसः 'करणभावात्'
259

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290