Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 278
________________ न्योप पिड विशुद्धि टीकाहयोपेतम् I संहारे निदोषवस प्राणविधिः। ॥९ ॥ XXXXX राजदौवारिक, पढ़ा उस्सषयनामिदममुकस्येति । अत्र पदसं दर्शितं, यदि सस्य सरशं वहमानं नान्यदप्यस्ति दातुम्ततो गृखते, अन्यथा मेहणे तु गान्ममुपादयति क्रीणानि वा, अन्यश्च +वसानो देहस्य चीवरस्य वा धूननं कुर्यात् म्नानं या पीदित्यादिवोपजालं स्पात् । अथाऽपरिभुज्यमान दर्शितं तत्र प्रष्टश्यं-किमेत अविष्यति ? कमा स्थाने इदमासीदिति ।। अत्राऽपि दाता परफपयति तस्समानापरमले वहमानेऽवहमाने या विद्यमान एव ग्रहणं कसम्म, तदभावे तु त एवोत्पादनादयो । दोषाः स्युः। एवं पुरुछाशुद्धं पदा कश्पनीयमिति निर्धारितं भवति, तदा योरप्यन्तयोगुडीया मर्यतो निरीक्षणीयं, मा | तब गृहिणां मणिर्वा सुषर्ण पाऽन्यता रूपकादि द्रव्यं निषदं स्पाततः सोऽपि गृहस्थो मण्यते 'निरीक्षस्वै1मा तसं सर्वतः । एवं च यदि तेन मण्यादिष्ट, ततो लहं, अथ न र, ततः साधुरेष दर्शयति-'पनम येलि आह-गृहिणः कथिते कथमधिकरणं न भवति', उच्यते-कथिते स्लोफतर एक दोषोऽकथिते तु उडाहादिर्महान् म स्यादिति । तथा"नवभागकप्पणाण, पदम बस्थं करितु जोगति । नाऊण फलबिसेस, गिण्हती अहव घजति॥१॥" "पत्तारि देवयाभागा, दुथे भागा ग माणुसा । आसुरा य दुषे भागा, मझे पत्थरस रक्खसो ॥२॥" "अंजणखंजणकदम-लित्ते मूसगमविषय अग्गिविवढे। तुनि य कुष्ट्रिय पज्जवली होइ विषाणुसहो असुहो वा ॥३॥" Xवम्यवायस्ति" .1+ "अन्पयनपरिधान कुर्वन्" इति पर्याचा अ.12 "वीरस्य प०.क.प.। 2-78 DIT ९५॥ ल

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290