Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
. पिण्ड
नम्याऽन्तवासिना, हब्धा श्रीयशोदेवसुरिणा । सुशिप्य पादेवम्य, साहाय्यान्प्रस्तुना निः ॥ ४॥ विद्धिका श्रुनोपयोगोऽशुभकर्मनाशनो, विपक्षमावप्रतिवन्धमानः । परोपकारच महाफलावही, विचिन्य चैतद्विहिनोऽयमुद्यमः ।।५।। टीकादयो-श पिण्डविशुद्धिप्रकरण-वृत्ति कुन्वा यदवातं मया कुशलम् । नेनाऽऽमवमपि भूयात् , मगरने ममाऽम्यामः || ६ पेतम् ।
श्रुतहेमनिकापढ़ेंः, श्रीमन्मुनिचन्द्रमरिभिः पूज्यः । संशोधितेयमखिला, प्रयन्ननः शेषविबुवैश्व ॥ ७ ॥* ॥१००
पंन्यामकेशरमुनीयमहाभयानां, शिष्योऽम्ति बुद्धिमुनिरत्र गणी प्रधानः । नस्याऽनया लिखितवान् पुरिमोहमय्यां, सुश्रावको विजयचन्द्र इमां प्रति न 1121
वृत्तिदीपिहै काकास्यो लेनकानां चप्रभ म्नयः।
अथ दीपिकाक़त्पशस्तिइति विविधविलमदर्थ, मुविशुद्धाहारमहितसाधुजनम् । श्रीजिनवल्लभरचितं, प्रकरणमेतन कस्य मुदे ।। १ ।।
*" इति श्रीखरतरगणगगनमार्तण्ड-श्रीजिनवल्लभसृरिविरचितश्रीपिण्डविशुद्धिप्रकरणदृचिः समाप्तेयम् । " इति अ.18 पुस्तके । ग्रन्थान २८००। प्रतिवर्णतो गणनया, न्यून सहस्रत्रयं शतद्वयेनेति । षडाजीन्दुहिमांशुभिः (१९७६), परिमिते & वर्षे सते विक्रमानिर्मितयम् ॥ ८॥ इति प. इ. पुचके । आर्यायामस्यां " वर्षे गते" इत्येतो शुन्दावधिकावामाता, छन्दोमवात् ।
ॐा॥ १०॥
2-86

Page Navigation
1 ... 284 285 286 287 288 289 290