Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 284
________________ हिानयनाम्य त्याह-'जिनकल्लभेन' जिनबल्लभनाम्ना साधुविशेषण, किंविशिष्टेनेत्याह-'गणिना' व्याख्याप्रज्ञप्त्युपधानोदहनावाप्तगणि- दावोद्धत्यविद्धि लक्षणनामचिह्न, अथवा गुणगणः साधुगणो चा विद्यतेऽस्येति गणी, तेन, यस्पिण्डनियुक्त ग्रन्थविशेषात् 'किश्चित परिहारपूर्व टीनदयो स्तोकमात्र, किमर्थमुक्तमित्याह-'पिण्डविधानज्ञानकृते आहारविधिपरिज्ञानहेतोः, केषामित्याह-'भव्यानां योग्यानां सर्व दूषणापपामपि' साधुश्रावकव्यक्तिसङ्ग्रहणात्समस्तानामाप, श्रावकाणामारे पिण्डेपणाध्ययनाथस्याधिकारित्वाद्यदाह आवश्यकचर्णि कार:-"सावओ पुण सुत्तओ अत्थओ य जहन्नण अठ्ठपवयणमायाओ सिक्खह, उक्कोसेणं सुत्तत्थेहिं जाव थेना श्रुत ॥१९॥ छज्जीवणिय, अत्थओ पिंडेसणज्झयण, न पुण सुत्तओ धि"चि । 'धुत्तं ति 'उक्तं'-प्रस्तुतग्रन्धरूपतया विरचय्य वापरान्प्रति भाषितं । किविशिष्टेन जिनबल्ल मेनेत्याह-सूत्रनियुक्तमुग्धमतिना,सूत्रे नियुक्ता-ऽऽगमे व्यापारिता मुग्धा ऽनिपुणा +मति-धुद्धिर्येन स तथा तेन, अनेन च किलाऽऽत्मौद्भत्यपरिहारमाह | कया हेतुभूतया तेनोक्तमित्याह-'भल्या' प्रवचनबहुमानेन 'सत्तीह ति ४ाच शब्दाध्याहाराच्छच्या च-स्वबुद्धिसामर्थेन, तदस्मदुक्तं 'सव्वं भवंति जातिनिर्देशात् 'सर्वान्' समस्तान् 'भव्यान्' योग्यान् , यद्वा सर्वमिति उक्तस्य विशेषणं मध्यमिति बोधयन्त्विति क्रियाया विशेषणं, मध्यानिति च प्रक्रमगम्यं, अमत्सराअद्वेषिणः, संज्वलनकषायोदये मत्सरस्यापि सम्भवात् , न श्रुतधराणां प्रस्तुतविशेषणव्यवच्छेद्यार्थासम्मव आशकुनीया, दृश्यते चोचराध्ययनचूाँ निर्ग्रन्थविचारणायामयमर्थः "नाण-पडिसेवणाकुसीलो" ज्ञानविराधनां करोति कालविनयपहमानादीनि न सम्बकरोति, तथा ज्ञानस्य ज्ञानिनां च निन्दाप्रद्वेषमत्सरादीनि करोतीत्यादि, बकुशपरिसेवनाकशीलायन्यतराव साम्प्रतसाधव इति । के ? इत्याह-'श्रुतधरा' आगमवेदिनो 'बोधयन्तु ज्ञापयन्तु तथा शोषयन्तु चोत्पत्राथपिनयनेन । 284 KAREKOREA

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290