Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
RRC
%
%
कुर्वन्त. च शब्दो बोधनक्रियापेक्षया समुचयार्थ इति शार्दलच्छन्दोवृत्तार्थः ।। १.३॥ समाप्ता चेयं पिण्डविशद्धिप्रकरणपृत्तिः। २८०० अन्धाग्रं । प्रतिवर्णतो गणनया, न्यून सहसत्रयं शतदयेनेति ।
दी०-इत्येतत्पूर्वोतं जिनवल्लभाख्येन 'गणिना' उहभगवत्यङ्गादियोगेन यत् पिण्डनियुक्तितो मूलग्रन्थात 'किञ्चित स्वरूपमा 'पिण्डविधानज्ञानकते' आहारविधिपरिज्ञानहेतोः, केषां ? 'भय्यानां योग्यानां सर्वेषामपि साधश्राद्धादीनां 'वुत्तं' प्रकरणरूपतया विरच्योक्तं, किंविशिष्टेन ? 'सूत्रनिर्युक्तमुग्ध( शुद्ध )मतिना' सिद्धान्तब्यापारित+निपुणवद्धिना, औद्धत्यपरिहारार्थमिदं । कयोक्तं १ 'मक्या प्रवचनबहुमानेन 'शक्त्या च स्वबुध्यनुसारेण । तत्सर्व मदुक्तं भव्यं यथा मवस्येचं 'अमत्सरा' ? अद्वेषिणः 'श्रुतधरा' यथार्थागमवेदिनो 'बोधयन्तु शिष्यान् ज्ञापयन्तु 'शोधयन्तु च' उत्सूत्रापनयनेन निर्दोष कुर्वन्त इति गाथार्थः॥१.३॥ समाता चेयं पिण्डविशुद्भिदीपिका ।
1 [वृत्तिकृत्प्रशस्तिः ]आसीच्चन्द्रकुलोद्गतिः शमनिधिः सौम्याकृतिः सन्मतिः, संलीनः प्रतिवासरं निलयगो वर्षासु सुध्यानधीः। . हेमन्ते शिशिरे च शावरहिम सोढं कुतोर्वस्थिति-स्विचण्डकरे निदाघसमये चाऽऽतापनाकारकः॥१॥ आदेयता मस्त्याग-व्याख्यातृत्वादिसद्गुणैः । लोकोत्तरैर्विशालश्व, श्रीमद्वीरगणिप्रभुः ।। २ ।। [युग्मम् ] | श्रीचन्द्रसूरिनामा, शिष्योऽभूत्वस्य मारतीमधुरः। आनन्दितभव्यजना, शंसितसंशुद्धसिद्धान्तः ॥३॥ ___ + " मुग्धो मुढे रम्ये " इति हैमानेकार्थोक्तः ।
285 .
%
%
%*
*

Page Navigation
1 ... 283 284 285 286 287 288 289 290