Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
| जाजयमाणस्स भवे,विराहणा सुत्तविहिसमग्गस्स। सा होइ निजरफला,अज्झत्थविसोहिजुत्तस्सा१०२॥
व्याख्या-या काचिद्विराधनेति योगः 'यतमानस्य कारणिकसेवायामपि यथाशम्या गुरुदोषपरिहारेण प्रवर्तमानस्य साधो 'भवेत्स्या द्विराधना'स्वानुष्ठानखण्डना,पुनः कांवशिष्टस्य साधोरत्याह-'सूत्रस्याऽऽगमस्य 'विधि विधानमर्थ इत्यर्थः प्रविधिस्तेन 'समग्रो' युक्तस्तस्य गीतार्थस्येत्यर्थः, सा विराधना भवति'जायते 'निर्जराफला' कर्मविशोधिका । पुनरपि कथम्भूतस्य ?, 'अध्यात्म' मनस्तस्य 'विशोधियधौचित्येन प्रवर्तनाद्रागद्वेवाभावरूपा निर्मलता,तया 'युक्तस्य' समन्वितस्येति गाथार्थः॥१२॥
अथ ग्रन्थसमाप्तौ स्वनामाविष्करणगर्भ स्वप्रवृत्तेः स्वरूपं फलवत्वं च दर्शयन् प्रन्थकारः कामपि बहुश्रुतप्रार्थना कर्तुमिदमाह
दी०-या काचिद् 'यतमानस्य' कारणिकसेवायामपि यथाशक्या गुरुदोषपरिहारिणो यतेर्भवेद् 'विराधना' स्वानुष्ठानखण्डना, कथम्भूतस्य ? 'सूत्रविधिसमग्रस्य सिद्धान्तार्थसम्पूर्णस्य, सा विराधना भवति 'निर्जराफला' कर्मविशोधिका, कीदृशस्य सतः १ अध्यात्म-मनस्तस्य विशोधियथोचित्याचरणाद्रागद्वेषामावरूपा, तया युक्तस्येति गाथार्थः ।। १०२॥ ___अथ ग्रन्थसमाप्तौ ग्रन्थकारो निजनामग्रथनफलबहुश्रुतप्रार्थनागर्मितं शार्दूलवृत्तमाहहै| इच्चेयं जिणताल्लहेण गणिणा जं पिंडनिज्जुत्तिओ, किंची पिंडविहाणजाणणकए भवाण सबाण वि। है। वुत्तं सुत्तनिउसमुद्धमइणा भत्तीइ सत्तीइ तं, सत्वं भवममच्छरा सुयहरा बोहिंतु सोहिंतु य ॥१०३॥ व्याख्या-इत्येतदनन्तराभिहितत्वेन प्रत्यक्षं यत्किश्चिदुक्तं, तव्यान् बहुश्रुता बोधयन्विति योगः । केनोक्तमि
283

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290