Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
*GRECCI
"तं नत्थि जंन वाहइ, तिलतुसमित्तं छुहा सरीरस्स। सन्निझं सवदुहा-इंदिति आहाररहियरस ॥१॥" यत:"पंधसमा नस्थि जरा, दारिइसमोय परिभवो नत्थिा मरणसम नत्धि भयं, छुहासमा वेयणा नस्थि ॥२॥" तथा "गलइ बलं उच्छाहो, अवेई सिढिलेइ सयलवावारे। नासह सत्तं अरई, विचट्टए असणरहियस्म ।। ३ ॥"
ततश्च स्वर्गापवर्गावन्ध्यनिवन्धनत्वेनाऽधाकृतचिन्तामणिकल्पद्रुमोपमानानामतिदुर्लभतरसचरणकरणब्यापाराणां कथं हानिर्न स्यादित्याशक्याऽऽह
दी०-इत्येवं त्रिविधैषणाया-गवेषण-ग्रहण-ग्रासमेदात्सप्तचत्वारिंशद्विधाया दोषा 'लेशेन' संक्षेपेण 'यथागम' पिण्डनियु-16 सत्यादिग्रन्यानुसारेण मया 'अभिहिता' उक्ताः। एषु च दोपेषु गुरुलघुविशेष-को दोपो गुरुः कश्च लघुरित्येवं स्वरूपं 'शेष च' यदन नोक्तं-नामादिन्यास-दृष्टान्त-मङ्गक-विस्तरविचारणादिकं, तन् 'मुणे जानीयात् सूत्रा-दागमादिति गाथार्थः ॥१०१क्षा ____ अथैतावदोपरहितपिण्डस्याभावे मुनिः किं कुर्यादित्याह
सोहिंतोय इमे तह,जइज सवत्थ पणगहाणीए।उस्सग्गऽववायविऊ, जह चरणगुणा न हायति ।१०१। ____ व्याख्या-'शोषयन्' विशुद्धपिण्डग्रहणार्थमवलोकयन् , चः शब्दः प्राक्तनोपदेशापेक्षयोपदेशान्तरसमुच्चयार्थः, कानित्याह-'इमान्' अनन्तसेक्तदोषां'स्तथा' तेन सर्वथा शुद्धाहाराप्राप्तौ +मनागशुद्धादितद्हणलक्षणेन-प्रकारेण 'यतेत' यतना कुर्यात् । की, सर्वत्र क्षेत्रकालादौ । कया करणभूतयेत्याह-पञ्चकहान्या, इहाऽकृतवीप्सोऽपि पञ्चकशब्दस्तदर्थसम्मवाद्वीप्सार्थों ~ "मुने-जानीयात्" इ.क.। 'मुणेज' जानीयादिति सङ्गसमिति मे मतिः । + "मनाक्शुद्धाशुद्धादि" प. ६. क. अ. य.।
28

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290