Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पिष्टविश्वदि०
टीकाइयो
पेतम्
१९७ ॥
मात्रकमुत्कृष्टं पतद्रहः । पुनरप्येकैकं त्रिविधं यथाकृत-मल्पपरिकर्म बहुपरिकर्म च । पूर्वपूर्वमावे वेहोत्तरोत्तरं ग्राह्यं एतदपि चतसृभिः प्रतिपाभिर्गवेषणीयं ताश्वेमाः - " उद्दिट्ट १ पेह २ संगय ३, उज्झियधम्मत्ति ४ । " अत्र प्रतिमात्रयं प्राग्वनवरं - इह पात्राभिलापो वक्तव्यः । तृतीया पुनरेवं- " संगइयं वा वेजईयं वा " कस्याऽपि गृहिणः पात्रद्वयं भवति, स च तयोर्मध्यादेकैकस्मिन्दिन एकैकं वारकेण वाहयति । तत्र यद्वाहयति तत्साङ्गतिकं, यतिष्ठति तद्वेजविक, ईदृशं च कोऽपि साधुरभिग्रहविशेषाद्यावते । शेषविधिस्तु पात्रेऽपि यथासम्भवं वखवद्रष्टव्यः । तथा गृह्णन्नमुं विधि प्रयुङ्के"दाहिणकरेण कोणे, घेत्तुत्ताणेण वाममणिबंधे। खोडे तिन्नि वारे, तिन्नि तले तिन्नि भूमीए ॥१॥" तथा"तस-वीपादि व दहुं, न लिई लिई प अष्ट्ठेि । गहणमि उ परिसुद्धे, कप्पड़ दिट्ठेहि वि बहूहिं ॥ २ ॥”
उचरार्धस्याऽयं भावार्थ:- ग्रहणे परिशुद्धे पश्चाद्यदि वीजादीनि बहुन्यपि पश्यति तथापि गृह्णात्येव न पुनः परिष्ठापयति प्रत्यर्पयति वा पात्रं, किन्तु यतनया तान्येवाssस्फेटयति-यत्र न विराध्यन्ते तत्र च क्षिपतीति । मूलोतरगुणविभागश्चाऽयमंत्र- " मुह करणं मूलगुणा, पाएX निक्कोरणं च इयरे उ"त्ति गाथादलं सुगममेव । किश्व -- "वगरणंपि घरेजा, जेण म रागस्स होइ उप्पत्ती । लोगंमि य परिवाओ, विहिणा य पमाणजुत्तं तु ॥१॥" इति सप्रसङ्गमाथार्थः ॥ १०० ॥ आह— यद्येतद्दोषविप्रमुक्त एव यतिनाऽऽछारो ग्रहीतव्यस्तदा कदाचिदेवंविधस्य तस्याप्राप्त्या वातो देहादेर्वाधा स्याद्यदाह
"व स्फेटयति" प. इ. क. प. IX " तुम्बकपात्रे वीजनिष्कासनम्" इति १० अ
280
ग्रहणैषणादशके पात्र
ग्रहण
विचारणा ।
॥ ९७ ॥

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290