Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
SROGRACTERISSAGAR
"देणेसु जनालो लाभो, माणुसेसु य मज्झिमो । आसुरेसु य गेलनं, मज्झे मरणमाइसे ॥ ४॥"
एतेन च विधिना लब्धेषु वनेषु आगताः सन्तो गुरूणां समर्पयन्ति साधवः, ततो गुस्वोऽपि यद्यस्य साधोखं नास्ति तत्तस्मै प्रयच्छन्ति, अथवा यावतां साधूनां दातुमिष्टानि तानि तावत्सु भागेषु समेषु क्रियन्ते, ततो यथाज्येष्ठं गृहन्तीति । तथा परिमोगकालेऽतिप्रमाणं वनं छिन्दानमूलमामा न छेत्तव्या, अमलत्वादिति याचनावस्त्रविधिः । निमन्त्रणावस्त्रविधिरप्ययमेव, नवरं-उपयोगे "जस्स य जोगों"त्ति वक्तव्यं । तथा सङ्घाटकेन विनिर्गतः कस्मिमपि कुले प्रविष्टः सन्केनचित्प्रमदादिना दावृविशेषेण महता सम्भ्रमेण भक्तपानाभ्यां प्रतिलभ्य वस्त्रेण निमन्त्रित एवं प्रश्नयति, यथा-'कस्येदं ? कि वाऽऽसीद्भविष्यति वा कत्र चाऽसीत् १ केन वा कारणेन मह्यं दीयते । इति । यद्येवं न पृच्छति तदा पूर्वोक्तदोषा आज्ञाभङ्गादयश्च स्युः, तथा निमित्तादिप्रश्नबुझ्या प्रदत्ते वस्खे गृहस्थस्य निमित्तादिप्रश्ने तत्कथनाकथनादयो ये दोषाः सम्भवन्ति, तेऽपि स्युः। ततश्चाऽयमत्र भावार्थ:-यदि कोपि मम पिताऽयं मम पिक्सटशो वाऽयमित्यादिपूर्वसम्बन्धेन, मम भ्राता-भर्ता-भात-मतसदृशोचाऽयमित्यादिपश्चात्सम्बन्धेन वा ददाति,अन्येन वा निमित्तादिप्रश्नपरिणामादिलक्षणेन कारणेन ददाति, तदा न ग्राह्य, यदा तु यूयं धर्मे कुतमतयस्ततश्च धर्मार्थ सर्वारम्भप्रवृहिभितिव्यमेवेत्यादिकारणेन ददाति, तदा प्रायमेवेति वस्त्राविधिः। . तथा पात्रमंप्येकेन्द्रिय-विकलेन्द्रिय-पवेन्द्रियावयवमयत्वमेदात्रिविधं भवति । तत्रैकेन्द्रियदेहनिष्पनं तुम्बकादि, चिकलेन्द्रियशरीरनिवृत्तं शवधुत्यादि, पञ्चेन्द्रियदेहावयवमयं कुतुप-दन्त-अपात्रादि । अत्रौषतः प्रथममेव ग्राय, तदपि तुम्बकदारु-मृत्तिकापात्रसेदात्रिविधं, एतदपि प्रत्येक जपन्यमध्यमोत्कृष्टमेदात्रिविधमेव । तत्र जपन्य उ(ओ)लकादि मध्यम
2.79
१७

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290