Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
R
SAXCE
तस्माद्यान्यन्यानि मावितकुलानि, तेषु दानफल-दातगुणवर्णनं वर्जयद्भिर्याचा कर्तव्येति, गत्वा च वक्तव्यो या प्रमयथा-'धर्मलाभो भोः श्रावक ! एष साधुजनस्तव समीपमागत ईरशैवस्वैः प्रयोजनमस्ती'ति । ततश्चाऽनुग्रहं मन्यमानेन तेन दर्शिते बस्ने मणितन्यं-'कस्य सम्बन्ध्येतद्वखं ? किं वा आसीत् ? किं वा भविष्यति ? कुत्र वाऽऽसी दिति याचनावस्ने प्रश्न-18 दूयं विधेयं । तत्र कस्यैतत्प्रश्ने कथयत्येव प्राञ्जलभावो गृही, यथा-'मवदर्थ कृतं क्रीतं धौत बेत्यादि, अमकेन वा इहाऽऽनीय स्थापितं येन तद्हे न गृह्णन्ति भवन्त' इत्यादि। ततश्च साधोरविशोधिकोटि-विशोधिकोटिपरिज्ञानं स्यात्तत्स्वरूपं चेदं"तणविणणसंजयट्ठा, मूलगुणा उत्तरा उ पजणया।” अस्य गाथादलस्य चूर्णिरियमर्थता-वस्त्रनिष्पत्यथं यक्रियते, यथा-तानं परिकर्मणं वानं चैते मूलगुणा-अविशोधिकोटिरियथा, संयतार्थ करोति, ये निष्पन्नस्य क्रियन्ते, ते उत्तरगुणाविशोधिकोटिरिति भावः, यथा-पज्जणं मोडणं +उप्पुंभणं धावनादयश्चैतान्वा संयतार्थ करोतीति । अत्र प्रेरक-पजणं सखणं च उग्गमकोडिं इच्छइ तणणं विणणं च विसोहिकोडिं ति । अत्राऽऽचार्यों ब्रवीति-हे प्रेरक ! "अत्तट्ठयतंतूहि, समणऽ? तओ अपाइय* बुओ य। किं सो न होइ कम्म, फासूण वि पजिओ जो उ॥१॥" __ 'फासूण वित्ति, स्वार्थविहितेनाऽपीत्यर्थः। "जइ पजणं तु कम्म, इयरमकम्मं सकप्पऊ धोउ । अह घोओ चिन कप्पड़, तणणं विणणं च तो कम्मं ॥२॥"
तथा पूर्वोपमुक्त वस्खे दर्शिते प्रष्टव्यं-'किमेतदासीत् । । ततो दाता अशीति-नित्यनिवसन, यद्वा मजनवस्त्रं, यद्वा + "पुम्भः-निष्काशनमि"ति पर्यायः अ० 1 X श्रमणार्थ । * “अपाययित्वैव व्यूतः" इति पर्यायः अ० ।
272
ECCAE%AA%

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290