Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पेतम् |
पिण्ड- 16 साधोरमुकं वसं नास्तीति, अथ न सन्त्याभिग्रहीकास्ततः स एवं मण्यते, यथा-स्वमेव स्वयोम्यं वस्त्रमुत्पादय, अथाऽसाव- | अन्धोपविशुद्धिाशक्तस्ततो योऽन्यः समर्थस्तं गुरवो व्यापारयन्ति । अथ कस्मिन् काल उत्पादयन्तीति चेदुच्यते-सूत्रपौरुषीमर्थपौरुषी च कृत्वा || संहारे रोकाइयो- मिथार्थमेव हिण्डमाना उत्पादयन्ति । यदि प तदा न लभन्ते, ततो द्वितीयपौरुष्यामपि गवेषयन्ति, तथाप्यलामे प्रथमा- निदोषवस यामपि मृगयन्ति । यद्येवमपि न लमन्ते, ततो भिक्षार्थ वजन्तः सर्वेऽपि संबाटका व्यापार्यन्ते, ततस्तेऽपि याचन्ते, तथाऽ
ग्रहणप्यलामे बहूनि का बखाण्युत्पादनीयानि, ततो 'वृन्दसाध्यानि कार्याणी ति कृत्वा गीतार्था अगीतार्थसहिता वाऽऽ
विधिः। चार्य मुच्या समुदायेनोचिष्ठन्ति, आचार्यस्तु यद्यपूर्वस्थानगृहचैत्यपरिपाटेरन्यत्र +वार्थमेव गृहेषु हिण्डते ततः प्रायश्चित्तं प्राप्नोति । उपयोगं च युगपत्रिपीदनोत्थानादिविधिना कुर्वन्ति, तब च चिन्तयन्ति-किं प्रमाण पत्रं गृहीतय ! किं जघन्य मध्यम-मुत्कृष्टं वा ? अथवा किं यथाकत-मल्पपरिकम बहुपरिकर्म वा यदा का प्रथम याचितोऽवश्य दास्यतीति । कायोत्सर्ग च यो ज्येष्ठो गीतार्थो लब्धिमाश्च स प्रथमं पारयति, तथा 'यस्य च योग' इति वचनोबारवेलायां 'यथाss. 1-दिष्ट मिति मापते, तस्याऽमावे लघुरपि तादृश एव पारयति, स एव च पुरतो हिण्डते । गच्छन्तश्च दण्डक भूमौन स्थापयन्ति यावत्प्रथमो लामा, बसत्यागमनं वा यावदित्यन्ये । इत्यादिविधिना च गृहं गतरमावितधावको न याचनीया, विपरिणामक्रीतादिदोषसम्मवात् , किच-भावकाणामाचार एवाऽयं यदेषणीयमुद्धरित स्वत एवं प्रयच्छन्ति, यदासणं सा विभये, साहणं वत्पमाइ वायव्वं । गुणवंताण विसेसो, तत्थ वि जेसि न त अस्थि ॥१ परियाट्रिमिमि व गतस्य बिमाणि ददाति दवा कल्पन्" इति टिपितं अ पुस्तके।x "हति योगवचनो'
.....2-76
E

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290