________________
अथाबार-धूमलक्षणे दोषद्वयं व्याचिख्यासुराह
दी-येन कारणेन 'बहु' पूर्वोक्त स्वप्रमाणाधिकमाकण्ठमित्यर्थः, अतिबहशो-बहून वारान 'अतिप्रमाणेन' वारत्रयोल्लानादिना अतृप्यता वा साधुना भोजनं भुक्तं सत् किं कुर्याद् ? इत्याह-हादयेत् पुरीपाधिक्येन, वामयेच्छर्दिकाकरणेन, मारयेत्प्राणत्यागेन, 'वा' शब्दा विकल्पार्थाः। तद्भुक्तं कथम्भृतं ? 'अजीर्यत' परिणाममगच्छदिति गाथार्थः ॥ ९६ ।।
अधातारधूमाख्ये आहअंगारसधूमोवम-चरणिंधणकरणभावओ जमिह । रत्तो दुलो भुंजइ, तं अंगारं च धूमं च ॥९७॥
व्याख्या-अङ्गारमधूमे प्रतीते, तदुपमस्य-तथाविधासारतासाधात्तसशस्य 'चरणेन्धनस्य चारित्रैन्धसः 'करण12 भावा'निर्वर्त्तनमढ़ावाचं मनोज्ञामनोज्ञमाहारं भुले, साधुरिनि योमः। 'हह' जेने प्रवचने, किंविशिष्टः सन्नित्याह-'रक्तः'
प्रेमवान् विष्टश्च' द्वेपवान् , इह चशब्दोऽध्याहार्यः। 'भुङ्के'म्यवहरति, माधुगिति गम्यते, समाहारं यथाक्रममङ्गारं चा-झारमिति वचते 'धूमं च धूममिति त्रुवते । अयमर्थ:-यमाहारं माधुः सुन्दरमिति कृत्वा रक्तः सन् मुझे, तमिह प्रवचनेऽङ्गारोपमचरोन्धनकरणभावादगारमित्याचक्षते, यं चाऽसुन्दरमिति कृत्वा द्विष्टोऽभ्यवहरति, तं मधूमोपमचरणेन्धनकरणभायाद्धमनिति, आव २-"तं होई सइंगालं, जं आहारह मुच्छिओ संतो। तं पुण होह संधूम, जं आहारे 12 'निंदतो ॥१॥" इनि गाथार्थः ।। ९७॥ अथ कारणद्वारं व्याचिरूयासुराहदी०-अङ्गारमधमे प्रतीते 'तदुपमस्य' तथाविधासारख्या तत्तुल्यस्य 'चरणेन्धनस्य' नास्त्रिन्धसः 'करणभावात्'
259