________________
पर
इयो
॥
SHA%AR
निर्वर्तनायोगाद्यमाहारमिह-जिनागमे साधु रक्त 'रक्तो' मनोवमिति प्रेमवान् 'द्विष्टो' मनोजमिनि उपवान , नत कि? प्रामेषणातद्यथाक्रममङ्गाराख्यं च धूमाख्यं च स्यादिति गाथार्थः ॥ ९७ ॥ अथ पोढा कारणास्यमाह
दोपपत्रके छहवियणावेयाव-च्चैसंजर्मसुज्झाणपाणेरक्खट्टा । इरियं च विसोहेडे, भुंजे न उ रूवरसहेउं ॥९८॥ कारणषट्र
व्याख्या-इह च क्षुद्वेदनादिपदानां द्वन्द्वं कृत्वा रक्षार्थमिति पदन प्रत्येकं सम्बन्धः कर्तव्यः, ततश्च क्षु-भुक्षा, माहारतस्यास्तद्रपा वा 'वेदना पीडा क्षुद्वदना 'तद्रक्षार्थ तन्निवारणानिमित्तं, यदाह-"नधि छुहाग सरिसिया, विषणा करणम्य। भुंजेज तप्पसमणट्ठत्ति"। तथा वैयावृत्य-माचार्यादिप्रतिचरणं, तद्रक्षार्थ-तद्धानिवारणार्थ, आह च "छाओ चयावचं, 131 न तरह काउं अओ भुंजे।" "छाओ' ति 'प्सातो बुभुक्षित इत्यर्थः, तथा 'संयमः' प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारस्तपालनाथै, बुभुक्षित एनं कर्तुं न शक्नोतीति कृत्वा, तथा शोभनं ध्यानं सुध्यान-मूत्रार्थानुचिन्तनादिलक्षणं शुभचित्तप्रणिधानं, एतदपि बुभुक्षितः कर्तुं न शक्नोतीति, नथा 'प्राणा' जीवितं, तेषां रक्षार्थ-परिपालनानिमित्तं, ईयाँ वाईर्थासमिति, वेत्यथवा 'विशोषयितुं' निर्मलीकर्तु, बुभुक्षितो दि ज्यामललोचनत्वादितस्तां तथा कत्तुं न शक्नोतीति, किं कुर्यादित्याह-'भुञ्जीत' भोजनं कुर्यात् 'न तु' न पुना 'रूपं च शरीरलावण्यं रसश्च भोजनास्वादो रूपरसौ, तद्धेतो-स्तन्त्रिमित, बलवर्णादिनिमित्तं रसगृदुध्या चन भुञ्जीतेत्युक्तं भवतीति गाथार्थः ॥ ९८॥
अथाऽन्यान्यप्यमनकारणानि प्रतिपादयबाहदी०--द्वेदना' बुमुक्षापीडा १, यावृत्यं दशधा प्रतीतं २, संयमः प्रत्युपेक्षणप्रमार्जनादिलक्षणः ३, सुध्यान-सूत्रा- ॥८७॥
260