SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ [ग्रामैषणादोषपञ्चके आहारप्रमाणम् । पेतम् -S 'सम्प्रति तदेव.अथवा 'ग्रगे' द्वितीयदिना(न्तरारम्भे तत्तावन्मात्रमाहारप्रमाणं यतेः स्यात , सूत्रे कुंट्यण्डकप्रमाणाः पुरुपस्य विद्धिद्वात्रिंशत्करलाः खियोऽष्टाविंशतिनपुंसकस्य चतुर्विशतिरुक्तास्तत्रापिटीकाद्वयो अनुमसणस सञ्छ-जगस्त कुजा दवस्स दो भागे । वायपवियारणहा, छन्भाग ऊणयं कुब्जा ॥१॥" इतः 'शेष संयमनिर्वाहहेतुदेहानुगुणाहारमानादन्यदतिबहुप्रभृतिकं 'क्लेशफलं' ऐहिकामुष्मिकदुःखजनकमिति गाथार्थः ॥९५|| कुतः शेष क्लेशफलं ? इत्याह॥८६॥ जेणऽइबहु अइबहुसो, अइप्पमाणेण भोयणं भुत्तं । हादिज व वामिज व,मारिज व तं अजीरंतं ॥१६॥ व्याख्या-येन कारणेनाऽतिबहु पूर्वोक्तस्वप्रमाणाधिक, आकण्ठमित्यर्थः, तथा अतिघहुशोऽतिबहून्वारान् , वारत्रयमित्यर्थः, तथा अतिप्रमाणेन' चारत्रयोल्लङ्घनलक्षणेन करणभृतेनाऽतृप्यता वा साधुना का भोजन मञ्चनादिकं भुक्त-मभ्यवहतं, किं कुर्यादित्याह-'हादयेद्वा' पुरीपनिसर्माधिक्यं कारयेद्वा 'वामये'च्छदि कारयेन्मारयेद्वा' प्राणत्याग कारयेद्वाशब्दा विकल्पार्थाः, किं तदित्याह-तदतिबहुकादिभोजनं कर्तु, किंविशिष्ट सदित्याह-'अजीर्यत् परिणाममगच्छत् , तस्मास्प्रमाणयुक्तमेव भोक्तव्यं, तस्यैव गुणावहत्वाबदाह "अप्पाहारस्स न ई-दियाई विसएमु संपयत्ति | नेच किलम्मइ तवसा, रसिएसुन मुज्झए या वि ॥१." है तथाहि-"हियाहारा मियाहारा, अप्पाहारा य जे नरा।न ते विनाचिगिच्छंति, अप्पाणं ते चिगिच्छगा॥२॥" Mहिताहारा देहस्वभावानुकूलमोजना: मिताहारा प्रमाणोपेतभोजनाः'अल्पाहारा'प्रमाणप्राप्तादपि हीनतराहारा इति गाथार्थः। 258 ee ॥८६॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy