SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ IR परतस्तूपकरणादीनामयि ज्ञेयं, रमतोरिति भणनाद्ग्लानादिकारणतः संयोजनायामपि न दोष इति गाधाथः ।। ९४ ।।। अथाहारप्रमाणाख्यमाहR घिइबलसंजमजोगा, जेण ण हायंति संपइ पए वा । तं आहारपमाणं, जइस्स सेसं किलेसफलं ॥९५॥ व्याख्या-'धृतिश्च' चित्तस्वास्थ्य-मनःममाघानमित्यर्थः 'बलं च शारीरः प्रामः 'संयमयोगाश्च चरणकरणच्यापारातिचलसंयमयोगाः 'येन' यावन्मात्रेण द्वात्रिंशत्कबलादिनाऽऽहारेण, भुक्तेनेति गम्यते । 'न' नैत्र 'हीयन्ते' हानिमुपगच्छन्ति, कदैत्याह-'सम्प्रति तदैव-तदिन एवेत्यर्थः 'प्रगे' वा प्रभाते-द्वितीयदिन इत्यर्थः, चेत्यथवा, तत्तावन्मात्र'माहारप्रमाण मोजनमान, विज्ञेयमिति गम्यते, कस्येत्याह-'यते साधोः, सूत्रे च कुक्कूट्यण्डकमात्रकवलापेक्षमेवमाहारमानमभिधीयते"वत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ॥१॥" नपुंसकस्य चतुर्विंशतिः । उदरभागापेक्ष त्वे"अद्धमसणस्स सव्वं-जणस्स कुजा दवस्स दो भागा। बाउपवियारणट्ठा, छम्भागं ऊणगं कुज्जा ॥१॥" 'सेस'तिं पुनः शब्दाध्याहाराच्छेष पुनरायोपायकुशलतया सम्यगाकलितात् संयमव्यापारनिर्वाहहेतोः स्वदेहस्वभावानुगुणादाहारमानादन्यदतिनहुप्रभृतिक, किमित्याह-क्लेशफल भैहिकामुष्मिकदुःखपरम्पराजनकमिति गाथार्थः ॥ ९५॥ कुतः शेषं क्लेशफलमित्याहदी--'धृति'मनास्वास्थ्य बलं' शारीरिक 'संयमयोगा'चरणकरणच्यापारास्ते 'येन' यावन्मात्रेण भुक्तेन नैव हीयन्ते
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy