Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 271
________________ विधानं 'भूमि'ति' भूमिकम्मं विसमाए समीकरणं ति बुस होइ, एसा सपरिकम्मा बसही 'मूलत्तरगुणेसु' ति मूलभूतोचरगुणेष्वित्यर्थः । एते च पृष्टिवंशादयश्चतुर्दशाऽप्यविशोधिकोटि, इमे पुर्ण उत्तरोत्तरगुणा विसोहिकोडि+विसयावसहीए उपधायकरा । "बूमिर्यधूवियंबासिये - उज्जोविर्य पलिकडे अवती य । मित्ती सम्मट्ठा किय, विसोहिकोडिं गया बसही ॥ १॥" अत्राऽपि वृद्धव्याख्या- 'भूमिपत्ति उठाया सेदिकादिभिः संसृष्टेत्युक्तं भवतीति । 'धूविय'त्ति दुगंध त्ति काउं अगुरुमाईहं सुगंधी कया । 'वासिय'त्ति पटवासकुसुमादिभिरपनीत दुर्गन्धमावा । 'उद्योविता' रत्नप्रदीपादिभिः प्रकाशिता ! 'eroes' fच कृतकूरादिवलिविघाना । 'अवत्तसि उगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला । 'सिक्ता' केवलोदकेनाऽऽर्द्रीकृता । 'सम्मृष्टा' प्रमार्जिता, साध्वर्थायेति सर्वत्र प्रक्रमः । 'विसोहि कोडिं गया बसहित्ति अविशोधिकोटौ न भरतीत्युक्तं भवति एतदनुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, यदाह - " बाउस्सालाईए, बिन्नेओ एवमेष उ विभागो। इह मूलाहगुणाणं, सक्खा पुण सुण न जं भणिओ ॥१॥" "विहरंताणं पायं, समत्तकखाण जेण गामेसु । वासो तेसु य बसही, पढाइजुया तओ तासिं ॥ २ ॥" ततस्तासां वसती साक्षाद्भणनमकारीति, अन्ये वाऽमी सामान्यतो वसतिदोषाः"कालाइव-द्वाणां अभियंता अणमिकता य । बज्जां य महावज्जो, सावज महऽप्यकिरियों य ।। १ ।। " + कोडिद्वियवस" प० क० । “कोडिडिया वस" ६० । 271

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290