Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पिण्ड
ग्रन्यो
शुद्धिा
पसंहारे
.
अथवाऽनमिष्वजा यतयो भवन्ति, एते त्वदृष्टकल्याणवत्कथं गजवाज्यादिषु सङ्ग कुर्वन्तीत्येवंरूपा । अर्थते दोषा मध्यम
जिनसाधूनामपि सम्भवन्तीति कथं तेषां तस्य ग्राह्यताऽपीत्यत आह-'इतरेषां मध्यमजिनसाधूनां 'न' नैवैते दोषा भवन्ति, कायोकुत? 'अप्रमादाद' प्रमादाभावाद्धेतोस्ते हि ऋजुप्राज्ञत्वाद्विशेषेणाप्रमादित्वेनोक्तदोषपरिहारसमर्था भवन्ति, इतरेत |
निर्दोषहै। ऋजुजड-बक्रजडत्वेन न तथेति राजपिण्डविचारः । तथा शय्याऽपि पिण्डवदोषरहितव सेव्या, यदाह
अय्या__ "मूलुत्तरगुणसुद्धं, थीपसुपंडगविवज्जियं क्सहिं । सेविज सब्बकालं, विवजए होंति दोसा उ॥१॥"
विचारः। तत्रेयं मूलगुणैरशुद्धा वसतियथा"पट्टीवंसो दोधा-रणी उ चत्तारि मूलवेलीओ। मूलगुणे हुववेया, एसा उ अहागडा वसही ॥१॥"
'पृष्ठिवंशो' मध्यरबलको 'द्वे धारण्यौ द्वे हवेल्यौ यत्प्रतिष्ठोऽसावेव, चतस्रो मूलवेल्यो याश्चतुर्पु गृहस्य पार्थेषु क्रियन्ते, एते समाऽपि मूलगुणास्तैश्च साधुमाधाय कृतयुक्ता मलगुणैरुपेता, एषा त्वियं पुनराधाय कुता वसतिराधार्मिकीIM त्यर्थः । उत्तरगुणाश्च द्विविधा भवन्ति-मलोत्तरगुणा उत्तरोत्तरगुणाच, तत्रैते मृलोत्तरगुणाः"वसंगकडेणुकंवण-छायणलेवणेदवारभूमी या सप्परिकम्मा बसही, एसा मूलुत्तरगुणेसुं॥१॥"
अत्र वृद्धव्याख्या-वंसग'त्ति दण्डकाः 'कड़'ति' कटकादिमिः कुडथकरण 'उक्कंधण'त्ति दण्डगोवरि ओलवण 'छायणं'ति' दर्भादिनाऽऽच्छादनं 'लेवणं'ति' चिक्खल्लेन कुडाण लिंपणं 'दुवार'त्ति' गृहद्वारस्य पाहल्यकरणमन्यस्य वा x "बलको" प. "वस्यूको" भां. * "यप्रविष्टो" य.It पपेता" प.इ.क.I+" दण्डकोपर्युक्लपन" भां०।
॥ ९२॥ 2-70
ACHAR

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290