Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
शुरु
%%
पिण्ड- एवेति । निमन्त्रणेऽपि तदभिमुखं वक्तव्यं-कार्य ग्रहीष्यामः, न पुन'नं कल्पत' इति त्रुवते, यदाह-"कजंमिछदिया। किरदिघे-त्थिमो त्ति न य बेंति उ अकप्पं"ति | निबन्धे च प्रसङ्गनिषेधयतनया गृहन्त्यपि । दुर्लभद्रव्ये च तादावन्यटोकाइयो- बालभ्यमाने ग्लानादिकारणे ग्रहणमनुज्ञातं, तथा "ओमऽसिवे पणगाइसु, जइऊणमसंथरे गणं ।" तथा प्रद्वेषो पेतम् राजादेः, तत्र च "उवसमणट्टपदुट्टे, सत्थो चा जा न लगभए ताव । अच्छंता पच्छन्न, गिण्हंति भए
विराज एमेव ॥ १॥” चौरादिसम्बन्धिनि ८। यतनाद्वारमप्यत्रैव भावितं, यद्वा-" तिक्खुत्तो सक्वित्ते, चउदिसिंविधा ॥९१॥
मग्गिऊण गीयत्थो। दव्चमि दुल्लभंमी, सेनायरसंतिए गहणं ॥ १॥” इति यतनाद्वारख्याख्यानम् ९ । एवमेकमाश्रित्योक्तं, यत्राऽप्यनेके पिहपुत्रादयः शय्यातरा भवन्ति तत्रापि यावन्तः स्वामिनस्तत्सन्दिष्टा वा, सर्वेऽभ्यनुसापनीया: यो वा तन्मध्येऽनतिक्रमणीयवचनो भवति, तस्यैव च पिण्डो वर्जनीयः, मद्रकान्तादिदोषाच्छेषाणामपि १०।
इति लेशतः शय्यातरपिण्डविचारो, विस्तरतस्तु अन्धान्तरादयसेयः। अथ राजपिण्डविचारोऽयं"मुइयाइगुणो राया, अट्ठविहो तस्स होइ पिंडो त्ति । पुरिमेयराणमेसो, वाघायाईहिं पडिकुट्टो ।। १॥"
मुदितादिगुण, आदिशन्दान्मृर्धाभिषिक्तादिपरिग्रहो, यदाह"मुविओ मुद्धभिसित्तोसुइओ जो होइ जोणिसुद्धोउ। अभिसित्तो इयरेहिं,सयंप भरहो जहा राया॥१॥"।
+"छिदिया" ५० ह.क. य०। "छदिया-निमन्त्रिताः" इति पर्यायः अ० "पूच्छनीयाः" इति पर्यायः अ. "मुदयो" इ.क.प. य० भा०1x"मातृपक्ष-पितृपक्षशुद्धः" इति पर्यायः अ०॥
%
.
...... IN

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290