Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पेन
बुद्धि० काद्वयो
सम्
१९३ ॥
373
ऋतु वर्षासु वा यत्र तौ स्थितास्तत्रैव मासे चातुर्मासिके वा पूर्णेऽपि तिष्ठतां कालातिक्रान्ता भवति, ऋतुबद्धे यत्र . मासकल्पो विहितस्तत्रैव वसतौ मासद्वयं वर्षासु च यत्र चतुरो मासान् स्थितास्तत्रैवाष्टौ मासान परिहृत्य यदि समागच्छन्ति तदोपस्थाना स्यात् यदाह
"उउ वासा समईया, कालाईया उ सा भवे सेज्जी । सचेव उबट्टाणी, दुगुणा दुगुणं अबजेत्ता ॥ १ ॥"
अन्ये प्रतिपादयन्ति यत्र वर्षाकालं स्थितास्तत्र यदि वर्षाकालद्वयमन्यत्र कृत्वा समागच्छन्ति तत उपस्थानदोषवती शय्या न भवतीति कल्पचूर्णिः । तथा यावदर्थिकार्थे विहिता शय्या यावत्का सा यद्यन्यैश्वरकादिपाषण्डिमिर्गृहस्थैव निषेविता भवति, तदनन्तरं च संयताः प्रविशन्ति, तदाऽभिक्कान्तेत्युच्यते, सैवाऽन्यैरपरिक्ता सती साधुभिः सेव्यमानानभिक्रान्तेति । तथाऽऽत्मार्थं कृतां साधुभ्यो दवा स्वार्थमन्यां कुर्वतो गृहस्थस्य वज्र्ज्योति, यदाह
" अत्तकडं दार्ड, जईण अन्नं करेइ बज्जी उ । जम्हा तं पुत्र्वकडं, वज्जेह तओ भवे बजा ॥ १ ॥ " तथा श्रमण ब्राह्मणादीनां पाषण्डिनामर्थाय कृता महावर्ज्या, तथा पञ्चानां श्रमणानामर्थाय कृता सावद्या, तथा जैन साधूनामर्थाय कृता महासावद्येति, आद च
"पासंडकारणा खलु, आरंभी अहिणवो महावज्री । समणट्ठा सावज्जी, महसावजी य साहूणं ॥ १ ॥ " तथा या पूर्वोक्तकालातिक्रान्तादिदोषाष्टक वर्जिता स्वार्थं जिनबिम्बप्रतिष्ठार्थं वा कारिता घवलघूपनाद्युत्तरगुणवर्जिता च, साऽल्पक्रिया - शुद्धेत्यर्थः । अल्पशब्दस्याभाववाचकत्वाद्यदाह
272
ग्रन्थोप
संहारे
कालाति
क्रान्तादि
शय्या
नवकस्
॥ ९३ ॥

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290