Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
द० जदयो
Reck%%
*S
विसुद्ध"इति वचनान. नचाऽऽमअनिवायानगीचयन बातम्बम्पनया ययातग्गृह पिण्डं गृहणतो यनेन शुख्यबीनि योगः शनया 'उद्गमः' मन्यनीयमकादिपवनयपि, ति समुच्चय 'न शुदथनिन प्रदो मवति बानगविण्डग्रहणे मनि,कथ: संहारे "बाहुल्ला गच्छस्स इ. पढमालियपाणगाइकन्नेमु । मझायकरण आउ-द्वियाह करे उग्गमेगपरं ॥१॥" ३||शयार नचा 'अविमुक्तिः' मलोमना, ननाच्छण्यानकतम्याऽमोचन, आह च
विचारणा। "मादे उक्कोसपणी-यगेहिओ ने कुल न उडे | ण्डाणाईकजेम् य, गो वि दरं पुणो पड़ ।। १॥" ।
तथाऽविद्यमानं 'लापत्र' लघुता यम्य म नया. ना मानोलाक्षरता, ना मितिमाहारगाहेलोचितत्वाच्छनीगलाघ, अय्यानराव तत्परिचितजनाञ्चोपषिलामादुपधेग्नल्पनया नदलापत्रमिति, उदाहरणं चाव-एकस्य साधोः पय्यातरेक कम्बलकानि प्रचानि, नन्प्रत्ययाच तत्पुत्रनामादिभित्र कम्बल कापणं मम्मै वितीर्ण, ततयाऽमौ प्रचुरोपकरमाप्रतिबन्धाद्वारमयाच न विहगत, इतर देवयामाहामध्ये जाने प्रयानग्ण चिन्तितं ययाऽयं वयं चात्र मरिष्यामम्ननः केनाऽप्युपावनेन विमवयामि मुमिश्वदशान्तर इनि, ननो बहिर्ममौ मन नम्मिन ममुपकरण निष्काम्याऽन्यत्र मनोप्य च प्रदीप्तस्तदुपाश्रयः, आगनस्य चार्पितानि माजनानि अबमुपकरणं दग्पमिनि निवेद्य । ननोऽमो प्रस्थिनो देशान्तरं ममिनत्र श्य्यातरेण-समिक्षे पुनरिहा मन्तव्यमिति । आयतयाऽसौ समिन जातंर्पितं च मसपकरणमित्यवं प्रय्यानपिण्हग्रहलाघवं भवनीति । नया दुर्लमा-मुलमा अय्या च-मतिः कुना भवति, येन किल अय्या देया तेनाऽऽहारायपि दयमिऽत्येवं गृहिणां मयोत्पादनात् , बत्रायुदाहर-एकस्य गृहपतेाडे पावठिकः माघुपन्छः स्थितवान, नस्य च माघवः प्रतिदिनं भिक्षा मन्तः शय्यावर
akce
2.66

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290