Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
HEADHANE
विशुद्धि टीकाद्वयो
प्रन्थोपसंहारे शय्यातरविचारणा।
सामारिकस्तथा शय्यां तद्गतसाधून चा संरक्ष्य तदानेन वा संमारसागरं तरताति शय्यातरः१। कः पुनरसौ ?, उच्यते-ग उपाश्रयस्य प्रभुस्तत्सन्दिष्टो वा, तेषु चाऽने के पूत्सर्गतः सर्वेऽपि वर्जनीयाः, अनित्र हे तु परिपायकको वर्जनीयः, यदा चोपाश्रयसङ्कीर्णत्वकारणेन भिगोपभरेषु वाग्नि, सदासिलहि वर्गपिटुमशक्नुवन्त आचार्यशरयातरं वर्जयन्त्येवेति २। कदा वा ?-कुतः कालात्प्रभृति शय्यातरो भवतीत्यर्थस्तत्रोच्यते-प्रत्यूपावश्यके कृते स्वापे वा विहिते, यदाह"जई जग्गति सुविहिया, करेंति आवस्सगं च अन्नत्थ । सेजायरोन होई, मुत्ते व कए व सो होइ ॥१॥" ___ कतिविधश्च तस्य पिण्डः स्यात्तत्रोच्यते-अशन-पान-खादिम-स्वादिम ४ वस्त्र-पात्र-कम्बल-रजोहरण ४ सूची-पिप्पलकनखरदन-कर्णशोधन ४ मेदादद्वादशविधा, यदाह"असणाईया चउरो, पाउँछणवत्थपत्तकंबलयं । सूइछुरकन्नसोहण-नहरणिया सागरियपिंडो॥१॥"
तृणादिस्तु न भवति, यदाह"तणडगलछारमल्लग-सेज्जासंथारपीढलेवाई। सेजायरपिंडो सो. न होड सहो य सोवहिओ ॥ २॥"
अशय्यातरो वा कदा भवति , तत्रोच्यते-निर्गमनकालादिनमेकं वर्जयन्ति, ततः परमशय्यातरो भवति, यदाद-"वुच्छे वळतऽहोरत्तं" | आदेशान्तरेण तु दिनद्वयादिति, "सूरस्थमणे दिणनि-गयाण सुरोदए असागरिओ। अत्थमियनिग्गयाण,यारसजामा उसागरिओ॥१॥"त्ति।
तथा परिहर्त्तव्यश्च स कस्येत्पत्रोच्यते- 264
८९॥

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290