Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 263
________________ कप्रामित्यपवर्त्तिते निष्प्रत्यवायपरग्रामाभ्याहृतं पिहितोद्भिनं कपाटोद्भिन्नमुत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरः कर्म पाकी महितप्रति संसक्तप्रक्षितं प्रत्येकाव्यवद्दितनिक्षिप्तपि हितसंहृतमि श्रापरिणतछर्दितानि प्रमाणोल्लङ्घनं सधूममकारणभोजनं चेति लवश्रर्थादाचाम्लमिव । एतेभ्योऽप्यध्यत्र पूरकान्त्य भेदद्वयं कृतभेदचतुष्टयं भक्तपानपूर्ति मायापिण्डोऽनन्तकायव्यवहितनिक्षिप्तपिहितादीनि मिश्रानन्ताव्यवहित निक्षिप्तादीनि चेति लवचः, आचाम्लादेकभक्तमिव । एतेभ्योऽप्यौधो देशिक मुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरं परावर्त्तितमपमित्यं च परभावक्रीतं स्वग्रामाम्याहृतं दर्दरोद्भिनं जघन्यमालापहृतं प्रथमाध्यवपूरक: सूक्ष्मचिकित्सा गुणसंस्तवकरणं मिश्र कर्दमेन लवणसेटिकादिना च प्रक्षितं, पिष्टादिक्षितं किञ्चिद्दायकदुष्टं प्रत्येक परम्परस्थापितादीनि च मिश्रानन्तरस्थापितादीनि चेति लघवः, एकभक्तात्पुरिमार्थमिव । एतेभ्योऽपि त्वरस्थापितं सूक्ष्मप्रभृतिका सस्निग्वसरजस्कप्रक्षितं प्रत्येकमिश्रपरम्परस्थापितादीनि चेति लघवः, पुरिमार्घानिर्विकृतिकमिव । इत्ययं सामान्यतो गुरुलघुविशेषो, विशेषतस्तु सूत्रादेवाऽवसेयः ( इति गाथार्थ : + ) || १००* ॥ अथ शय्यातरपिण्डविचारणा सागारिओ त्ति को पुणे, काहे का कईविहो +य से पिंडो । असिज्जायैरो व करहे, परिहरियव्वो य सो कस । १ । दोसा वा के तरस, कारणजाए व कपए कम्मि । जयणांए वा काए, एगमणेगेसु घेतंच्च ॥ २ ॥ अस्य गाथाद्वयस्य व्याख्या- 'मागारिकः' शय्यातरस्तत्र सहाऽगारेण - साधुयोग्यगृहेण वर्त्तत इति सागारः, स एव + म. प्रश्वेवैतद्वाक्यं । * अ. म. प्रत्योरेवात्राविन्यासः । + " "षिो वि सो पिंडो " भां०।" "विहो वि से पिंडो " अ । 263

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290