Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
र्थानुचिन्तनादौ प्रणिधानं ४, प्राणा-जीवितं एतेषां रक्षार्थ ५, ईर्ष्या च गमनमार्ग विशोधयितुं ६, साधुर्भुखीत - अश्रीयाच रूपरस हेतोर्देहादि सौन्दर्यविशिष्टास्वादायेति गाथार्थः ॥ ९८ ॥ अजेमनकारणान्यपि पढेवाइ
अहब न जिमेज रोगे, मोहुँदए सयणमाइउवसग्गे । पाणिदयातवेहेडं, अंते तशुमोयस्थं च ॥ ९९ ॥
व्याख्या-'अथवा' यद्वा 'न' नेत्र जैसे-दश्नीयात्साधुरिति गम्यते, केत्याह- 'रोगे' ज्वराश्रिरोगा जीर्णाद्यातङ्के माने सति अभोजनस्य रोगनिवर्त्तनोपायत्वाद्, यदाह - सहस्रप्पनं वादि, अट्टमेण निवारण" तथा "बलाविरोधिनिर्दिष्टं, ज्वरादौ लङ्घनं हितम् । तेऽनिलश्रमकोष - शोककामक्षतज्वरान् ॥ १ ॥" तथा 'मोहस्य' पुरुषादिवेदलक्षणस्य 'उदये' विपाकप्राबल्ये, तपसो मोदोपशमहेतुत्वाद्, यदाह – “विषया विनिवर्त्तन्ते, निराहारस्य देहिनः ।" इति । तथा 'स्वजनादीनां ' मातृपिकल नृपप्रभृतीनां 'उपसर्गे' प्रव्रज्यामोचनादिलक्षणे उपद्रवे, ते हि तपस्यन्तं साधुमवलोक्य तनिश्रयावगमान्मरणादिभीतेोपकरणाद्विनिवर्त्तन्ते, तथा 'प्राणिदया च' सच्चरक्षणं, तपश्च चतुर्थादिलक्षणं प्राणिदद्यात्तपसी, ततोस्तनिमित्तं, अयमर्थः - पानीये महिकायां वा निपतन्त्यां प्रभूतश्लक्ष्णमण्डू किका दिसवसमाकुलायां वा भूमौ तत्तजीवसंरक्षणार्थ भिक्षाटनादि न कुर्यात् एतच्चोपोषितस्यैव निर्वइति, तपोऽपि चामुञ्जानस्यैव भवतीति । तथा अन्ते' पर्यन्ते मरणकाल इत्यर्थः । ' तनुमोचनार्थं संयमपालनासमर्थदेह परित्यागनिमित्तं चान्दो 'न जेमे' दिति क्रियानुकर्षणार्थ इति गाथार्थः ॥ ९९ ॥
अथ ग्रन्थोपसंहारमत्रानुक्तार्थातिदेशं च कुर्वन्नाह
दी० – 'अथवा' यद्वा न जिमेत्, व १ 'रोगे' ज्वराक्षिरोगाजीर्णाद्यात १, तथा मोहस्य-पुरुषादिवेदलक्षणस्पोदये
261

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290