Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पर
इयो
॥
SHA%AR
निर्वर्तनायोगाद्यमाहारमिह-जिनागमे साधु रक्त 'रक्तो' मनोवमिति प्रेमवान् 'द्विष्टो' मनोजमिनि उपवान , नत कि? प्रामेषणातद्यथाक्रममङ्गाराख्यं च धूमाख्यं च स्यादिति गाथार्थः ॥ ९७ ॥ अथ पोढा कारणास्यमाह
दोपपत्रके छहवियणावेयाव-च्चैसंजर्मसुज्झाणपाणेरक्खट्टा । इरियं च विसोहेडे, भुंजे न उ रूवरसहेउं ॥९८॥ कारणषट्र
व्याख्या-इह च क्षुद्वेदनादिपदानां द्वन्द्वं कृत्वा रक्षार्थमिति पदन प्रत्येकं सम्बन्धः कर्तव्यः, ततश्च क्षु-भुक्षा, माहारतस्यास्तद्रपा वा 'वेदना पीडा क्षुद्वदना 'तद्रक्षार्थ तन्निवारणानिमित्तं, यदाह-"नधि छुहाग सरिसिया, विषणा करणम्य। भुंजेज तप्पसमणट्ठत्ति"। तथा वैयावृत्य-माचार्यादिप्रतिचरणं, तद्रक्षार्थ-तद्धानिवारणार्थ, आह च "छाओ चयावचं, 131 न तरह काउं अओ भुंजे।" "छाओ' ति 'प्सातो बुभुक्षित इत्यर्थः, तथा 'संयमः' प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारस्तपालनाथै, बुभुक्षित एनं कर्तुं न शक्नोतीति कृत्वा, तथा शोभनं ध्यानं सुध्यान-मूत्रार्थानुचिन्तनादिलक्षणं शुभचित्तप्रणिधानं, एतदपि बुभुक्षितः कर्तुं न शक्नोतीति, नथा 'प्राणा' जीवितं, तेषां रक्षार्थ-परिपालनानिमित्तं, ईयाँ वाईर्थासमिति, वेत्यथवा 'विशोषयितुं' निर्मलीकर्तु, बुभुक्षितो दि ज्यामललोचनत्वादितस्तां तथा कत्तुं न शक्नोतीति, किं कुर्यादित्याह-'भुञ्जीत' भोजनं कुर्यात् 'न तु' न पुना 'रूपं च शरीरलावण्यं रसश्च भोजनास्वादो रूपरसौ, तद्धेतो-स्तन्त्रिमित, बलवर्णादिनिमित्तं रसगृदुध्या चन भुञ्जीतेत्युक्तं भवतीति गाथार्थः ॥ ९८॥
अथाऽन्यान्यप्यमनकारणानि प्रतिपादयबाहदी०--द्वेदना' बुमुक्षापीडा १, यावृत्यं दशधा प्रतीतं २, संयमः प्रत्युपेक्षणप्रमार्जनादिलक्षणः ३, सुध्यान-सूत्रा- ॥८७॥
260

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290