Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पिण्डशुद्धि
北下了“云计y***
काइयो-४
पेतम्
ग्रासैषणादोषपञ्चके कारणषट्रमाहारानहणम्य ग्रन्थोपसंहारश्च ।
८८॥
ReEER
विषाकप्राबल्ये .२, तथा स्वजनादीनां-मातृषितपुत्रकलत्रप्रभृतीनां 'उपसर्गे' प्रवज्यामोचनाद्युपद्रवे ३, तथा प्राणिदया-वृथ्यां महिकापाते मूक्ष्ममण्डकिकादिसच्चाकुलायां वा भूमौ जीवरक्षा ४, तपश्चतुर्थादि 'तद्धेतो'स्तयोनिमित्तं ५, तथा 'अन्ने'
मरणकाले 'तनुमोचना संयमाक्षमदेहत्यागाय ६ चेति माथार्थः ।। ९९॥ अथ ग्रन्थार्थमुपसंहरन्नाह6] यतिविहेलणादासा, लसेण जहागमं मएऽभिहिया।एसु गुरुलहविसेसं,सेसंचमुणेज सुत्ताओ।१००।
___ व्याख्या--'इति' एवं पूर्वोक्तप्रकारेण त्रिविधा चाऽसौ गवेषण-ग्रहण-ग्रासमेदादेपणा च-शुद्धाशुद्धपिण्डविचारणा, तस्यां 'दोषा' आधाकर्म-धात्रीत्व-शङ्कित-संयोजनादिलक्षणानि दक्षणान्यभिहिता इति योगः, कथमित्याह-'लेशेन' संक्षेपेण 'यथागम' आगमस्यानतिक्रमेण-पिण्डनियुक्त्यादिग्रन्धानुसारेणेत्यर्थः,अनेन चाऽस्य प्रकरणस्य प्रामाण्यमाह । 'मया' का अभिहिताः' प्रतिपादिताः । 'एसुत्ति चकाराध्याहारादेषु च दोयेषु 'शुरुलघुविशेष' कस्कोन दोषो गुरुः कस्कश्च लघुरित्येत्रविध प्रकार 'शेषं च अन्यञ्च यत्र नोक्तं पिण्डविचारसम्बद्धं नामादिन्याम-दृष्टान्त भङ्गक-विस्तरविचारणादिकं शय्यातरराजपिण्डोपाश्रयः बसपात्रमतदोषादिकं च, तत्किमित्याह-'मुणेज्ज' सिजानीयास्त्वं हे श्रोतः! कस्मादित्याह-'सूत्रा'दागमाचत्र सर्वगुरु मृलकम, तस्माच्चाऽऽघाकर्मिक कौंदेशिकचरमत्रिक मिश्रान्त्यद्विकं चादरप्राभृतिका सप्रत्यपायाऽम्याहृतं लोभपिण्डोऽनन्तकायान्यवहितनिक्षिप्तपिहितसंहतमिश्रापरिणतछर्दितानि संयोजना साकारं वर्तमानभविष्यन्निमित्तं चेति लघवो दोषाः, मूलप्रायश्चित्ताचतुर्थतपो वत् । एतेभ्यः कमौद्देशिकायमेदो मिश्रप्रथममेदो धात्रीत्वं दतीत्वमतीतनिमित्तमाजीवनापिण्डो बनीपकत्वं बादरचिकित्साकरण कोषमानपिण्डौ सम्बन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डा प्रकाशकरणं द्विविधं द्रव्यकोतमात्मभावक्रीतं लौकि
262
॥
८
॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290