SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पिण्डशुद्धि 北下了“云计y*** काइयो-४ पेतम् ग्रासैषणादोषपञ्चके कारणषट्रमाहारानहणम्य ग्रन्थोपसंहारश्च । ८८॥ ReEER विषाकप्राबल्ये .२, तथा स्वजनादीनां-मातृषितपुत्रकलत्रप्रभृतीनां 'उपसर्गे' प्रवज्यामोचनाद्युपद्रवे ३, तथा प्राणिदया-वृथ्यां महिकापाते मूक्ष्ममण्डकिकादिसच्चाकुलायां वा भूमौ जीवरक्षा ४, तपश्चतुर्थादि 'तद्धेतो'स्तयोनिमित्तं ५, तथा 'अन्ने' मरणकाले 'तनुमोचना संयमाक्षमदेहत्यागाय ६ चेति माथार्थः ।। ९९॥ अथ ग्रन्थार्थमुपसंहरन्नाह6] यतिविहेलणादासा, लसेण जहागमं मएऽभिहिया।एसु गुरुलहविसेसं,सेसंचमुणेज सुत्ताओ।१००। ___ व्याख्या--'इति' एवं पूर्वोक्तप्रकारेण त्रिविधा चाऽसौ गवेषण-ग्रहण-ग्रासमेदादेपणा च-शुद्धाशुद्धपिण्डविचारणा, तस्यां 'दोषा' आधाकर्म-धात्रीत्व-शङ्कित-संयोजनादिलक्षणानि दक्षणान्यभिहिता इति योगः, कथमित्याह-'लेशेन' संक्षेपेण 'यथागम' आगमस्यानतिक्रमेण-पिण्डनियुक्त्यादिग्रन्धानुसारेणेत्यर्थः,अनेन चाऽस्य प्रकरणस्य प्रामाण्यमाह । 'मया' का अभिहिताः' प्रतिपादिताः । 'एसुत्ति चकाराध्याहारादेषु च दोयेषु 'शुरुलघुविशेष' कस्कोन दोषो गुरुः कस्कश्च लघुरित्येत्रविध प्रकार 'शेषं च अन्यञ्च यत्र नोक्तं पिण्डविचारसम्बद्धं नामादिन्याम-दृष्टान्त भङ्गक-विस्तरविचारणादिकं शय्यातरराजपिण्डोपाश्रयः बसपात्रमतदोषादिकं च, तत्किमित्याह-'मुणेज्ज' सिजानीयास्त्वं हे श्रोतः! कस्मादित्याह-'सूत्रा'दागमाचत्र सर्वगुरु मृलकम, तस्माच्चाऽऽघाकर्मिक कौंदेशिकचरमत्रिक मिश्रान्त्यद्विकं चादरप्राभृतिका सप्रत्यपायाऽम्याहृतं लोभपिण्डोऽनन्तकायान्यवहितनिक्षिप्तपिहितसंहतमिश्रापरिणतछर्दितानि संयोजना साकारं वर्तमानभविष्यन्निमित्तं चेति लघवो दोषाः, मूलप्रायश्चित्ताचतुर्थतपो वत् । एतेभ्यः कमौद्देशिकायमेदो मिश्रप्रथममेदो धात्रीत्वं दतीत्वमतीतनिमित्तमाजीवनापिण्डो बनीपकत्वं बादरचिकित्साकरण कोषमानपिण्डौ सम्बन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डा प्रकाशकरणं द्विविधं द्रव्यकोतमात्मभावक्रीतं लौकि 262 ॥ ८ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy