Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
IR परतस्तूपकरणादीनामयि ज्ञेयं, रमतोरिति भणनाद्ग्लानादिकारणतः संयोजनायामपि न दोष इति गाधाथः ।। ९४ ।।।
अथाहारप्रमाणाख्यमाहR घिइबलसंजमजोगा, जेण ण हायंति संपइ पए वा । तं आहारपमाणं, जइस्स सेसं किलेसफलं ॥९५॥
व्याख्या-'धृतिश्च' चित्तस्वास्थ्य-मनःममाघानमित्यर्थः 'बलं च शारीरः प्रामः 'संयमयोगाश्च चरणकरणच्यापारातिचलसंयमयोगाः 'येन' यावन्मात्रेण द्वात्रिंशत्कबलादिनाऽऽहारेण, भुक्तेनेति गम्यते । 'न' नैत्र 'हीयन्ते' हानिमुपगच्छन्ति, कदैत्याह-'सम्प्रति तदैव-तदिन एवेत्यर्थः 'प्रगे' वा प्रभाते-द्वितीयदिन इत्यर्थः, चेत्यथवा, तत्तावन्मात्र'माहारप्रमाण मोजनमान, विज्ञेयमिति गम्यते, कस्येत्याह-'यते साधोः, सूत्रे च कुक्कूट्यण्डकमात्रकवलापेक्षमेवमाहारमानमभिधीयते"वत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ॥१॥"
नपुंसकस्य चतुर्विंशतिः । उदरभागापेक्ष त्वे"अद्धमसणस्स सव्वं-जणस्स कुजा दवस्स दो भागा। बाउपवियारणट्ठा, छम्भागं ऊणगं कुज्जा ॥१॥"
'सेस'तिं पुनः शब्दाध्याहाराच्छेष पुनरायोपायकुशलतया सम्यगाकलितात् संयमव्यापारनिर्वाहहेतोः स्वदेहस्वभावानुगुणादाहारमानादन्यदतिनहुप्रभृतिक, किमित्याह-क्लेशफल भैहिकामुष्मिकदुःखपरम्पराजनकमिति गाथार्थः ॥ ९५॥
कुतः शेषं क्लेशफलमित्याहदी--'धृति'मनास्वास्थ्य बलं' शारीरिक 'संयमयोगा'चरणकरणच्यापारास्ते 'येन' यावन्मात्रेण भुक्तेन नैव हीयन्ते

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290