Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 255
________________ एवं विधिना गृहीतस्याऽप्याहारस्य विधिनैव ग्रासः कार्य इति ग्रासपणादोषानाह - 'पंच उ' पञ्च पुनर्दोषाः स्युरिति गम्यते, वेत्याह- ग्रसनं ग्रासो-भोजनं तद्विषया 'एपणा' शुद्धाशुद्धपर्यालोचना, तस्यामि मे - एतेऽनन्तरमेव वक्ष्यमाणा इति गाथार्थः ॥ ९३ ॥ तानेवाsss दी० - इत्येवं षोडश षोडश दश महङ्ख्या यथाक्रमं उद्गमोत्पादनेषणादोषाः गृहिसाधुतदुभयप्रभवाः स्पष्टा भवन्तीति शेषः । एवं द्विच्वारिंशदोषरहितस्याप्याहारस्य विधिनैव ग्रासः कार्य इत्याह- पञ्च 'तु' पुनग्रसिषणायां दोषा 'इमे' वक्ष्यस्युरिति गाथार्थः ।। ९३ ।। तानेवाह - संजोयणा पर्माणे, इंगोले घूमैं- कारणे पढमा । वसहिबहिरंतरे वा रसहेउं दव्वसंजोगा ॥ ९४ ॥ व्याख्या - संयोजनं संयोजना, रसगृळ्या गुणान्तरोत्पादनाय द्रव्यान्तर मीलनं, सा क्रियमाणा ग्रासपणादोषः स्यात्तथा 'प्रमाण' कबलादिभिर्भोजनपरिमाणं तच्चाऽतिक्रम्यमाणं भोजनदोषो भवेत् । तथा चारित्रेन्धनस्याऽङ्गारस्येव करणमिति विग्रहे +कारिते पुंसि संज्ञायां घे च कृते भवत्यङ्गारX इति । चारित्रेन्धनस्य धूमचत इव करणमिति विग्रहे कारिते वे मतुलोपे च स्याम इति, चारित्रेन्धनस्य धूमायमानतेत्यर्थः । अनयोश्च दोषत्वं प्रतीतमेव । तथा 'कारणं' भोजन हेतुः, + अङ्गारशब्दस्याने कारितः । X अङ्गारं करोति तद्वतच व]ति तदाचष्टे इन् कारि अङ्गारयतीति चे [कृते] स्वादङ्गार इत्यर्थः । * धूमो विद्यते यस्य स तथावन्तः धूमवन्तं करोतीति "मन्तु-वन्तु विनां लुकचे ति वन्तलोपः" इति "लिस्ये "त्यादिनाऽन्त्यस्वरटोपः धूमयतीति धूमः । षे धूमः सिद्धघति । इति टिप्पणानि भ. पुस्तके | 95 255

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290