________________
एवं विधिना गृहीतस्याऽप्याहारस्य विधिनैव ग्रासः कार्य इति ग्रासपणादोषानाह - 'पंच उ' पञ्च पुनर्दोषाः स्युरिति गम्यते, वेत्याह- ग्रसनं ग्रासो-भोजनं तद्विषया 'एपणा' शुद्धाशुद्धपर्यालोचना, तस्यामि मे - एतेऽनन्तरमेव वक्ष्यमाणा इति गाथार्थः ॥ ९३ ॥ तानेवाsss
दी० - इत्येवं षोडश षोडश दश महङ्ख्या यथाक्रमं उद्गमोत्पादनेषणादोषाः गृहिसाधुतदुभयप्रभवाः स्पष्टा भवन्तीति शेषः । एवं द्विच्वारिंशदोषरहितस्याप्याहारस्य विधिनैव ग्रासः कार्य इत्याह- पञ्च 'तु' पुनग्रसिषणायां दोषा 'इमे' वक्ष्यस्युरिति गाथार्थः ।। ९३ ।। तानेवाह -
संजोयणा पर्माणे, इंगोले घूमैं- कारणे पढमा । वसहिबहिरंतरे वा रसहेउं दव्वसंजोगा ॥ ९४ ॥
व्याख्या - संयोजनं संयोजना, रसगृळ्या गुणान्तरोत्पादनाय द्रव्यान्तर मीलनं, सा क्रियमाणा ग्रासपणादोषः स्यात्तथा 'प्रमाण' कबलादिभिर्भोजनपरिमाणं तच्चाऽतिक्रम्यमाणं भोजनदोषो भवेत् । तथा चारित्रेन्धनस्याऽङ्गारस्येव करणमिति विग्रहे +कारिते पुंसि संज्ञायां घे च कृते भवत्यङ्गारX इति । चारित्रेन्धनस्य धूमचत इव करणमिति विग्रहे कारिते वे मतुलोपे च स्याम इति, चारित्रेन्धनस्य धूमायमानतेत्यर्थः । अनयोश्च दोषत्वं प्रतीतमेव । तथा 'कारणं' भोजन हेतुः,
+ अङ्गारशब्दस्याने कारितः । X अङ्गारं करोति तद्वतच व]ति तदाचष्टे इन् कारि अङ्गारयतीति चे [कृते] स्वादङ्गार इत्यर्थः । * धूमो विद्यते यस्य स तथावन्तः धूमवन्तं करोतीति "मन्तु-वन्तु विनां लुकचे ति वन्तलोपः" इति "लिस्ये "त्यादिनाऽन्त्यस्वरटोपः धूमयतीति धूमः । षे धूमः सिद्धघति । इति टिप्पणानि भ. पुस्तके |
95
255