Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पजोनिक्स उवणीया ॥ ४५ ॥ दहुं पञ्जोएणं, तीसे रूत्रं मणोहरं दूरं । पुट्ठाए सीए कहियं, दूयं पेसेह सो ताहे ॥ ४६ ॥ गंतू तेण कहियं, वयणं पज्जोयराइणो तनयं । देहि नियं मे धूयं भवाहि वा जुज्झसज्जो चि ॥ ४७ ॥ तो धुंधुमाररना, इय सोउं को पूरियमणं । सो निच्छूढो गंतुं, सविसेसं कहइ निपरन्नो ।। ४८ ।। तो आसुरुतचित्तो, सद्वेण बलेण आगओ तुरियं । वेदेह संमारं, नयरं अह धुंधुमारो वि ।। ४९ ।। अप्पाणं अध्पवलं इयरं च महाबलं कलेऊ । भयभीओ मज्झगओ, पुच्छ नेमित्तियं किंपि ॥ ५० ॥ सो वि निमित्तनिमित्तं चच्चरमज्यंमि गंतु भेसेइ । डिंभाणि ताणि तत्तो, भीयाणि पलायमागाणि ।। ५१ ।। नागघरमज्झपरितं ठियस्म वारन्तगस्स पासोंमे । पत्ताणि तओ सहसा, मा बीदह तेण भणियाणि ॥५२॥ नेमित्तिएण रनो, कहियं तुझं जओ ने संदेहो । वीसस्थाणं उवरिं, पडिओ गंतूण मज्झहे || ५३ ॥ गहिऊणं पज्जोओ, नीओ नयरीए मज्झभागंमि । उचमपुरिसो एसो, अंगारवई तओ दिना ॥५४॥ नयरं हिंडतेणं, अप्पबलं धुंधुमाररायाणं । द पोएणं, अंगारबई तओ मणिया ॥ ५५ ॥ भद्दे ! तुह जणणं, अप्पयलेणं कई अहं गहिओ । सा साह मुणिवयणं, गओ य सो साहुमूलंमि ।। ५६ ।। भणमाणो नेमित्तिय खमणं वदामि सो य उपउचो । आपवजं पेच्छर, वेडगसं बइयरं नवरं ॥ ५७ ॥ इत्यलं प्रसंगेनेति गाथार्थः ॥ ९२ ॥
इत्युक्ता उद्गमोत्पादनाग्रहणैषणादोषाः, साम्प्रतं तु त एव यत्प्रभवास्तदर्शनार्थं ग्रासैषणादोष सङ्ख्याप्रतिपादनार्थं चाऽऽहदी० -- एषु च 'विषमेषु' प्रथमतृतीयादिमङ्गेषु भक्तादि गृह्यते, पश्चात्कर्मादिदोषरहितत्वात् । अथ छर्दितमुच्यते यदx" तु सम्मं निरइयारं, अणुट्टाणं काऊण काले सिद्धी त्ति " श्रीचन्द्रीयवृतौ ।
.
253

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290