________________
पजोनिक्स उवणीया ॥ ४५ ॥ दहुं पञ्जोएणं, तीसे रूत्रं मणोहरं दूरं । पुट्ठाए सीए कहियं, दूयं पेसेह सो ताहे ॥ ४६ ॥ गंतू तेण कहियं, वयणं पज्जोयराइणो तनयं । देहि नियं मे धूयं भवाहि वा जुज्झसज्जो चि ॥ ४७ ॥ तो धुंधुमाररना, इय सोउं को पूरियमणं । सो निच्छूढो गंतुं, सविसेसं कहइ निपरन्नो ।। ४८ ।। तो आसुरुतचित्तो, सद्वेण बलेण आगओ तुरियं । वेदेह संमारं, नयरं अह धुंधुमारो वि ।। ४९ ।। अप्पाणं अध्पवलं इयरं च महाबलं कलेऊ । भयभीओ मज्झगओ, पुच्छ नेमित्तियं किंपि ॥ ५० ॥ सो वि निमित्तनिमित्तं चच्चरमज्यंमि गंतु भेसेइ । डिंभाणि ताणि तत्तो, भीयाणि पलायमागाणि ।। ५१ ।। नागघरमज्झपरितं ठियस्म वारन्तगस्स पासोंमे । पत्ताणि तओ सहसा, मा बीदह तेण भणियाणि ॥५२॥ नेमित्तिएण रनो, कहियं तुझं जओ ने संदेहो । वीसस्थाणं उवरिं, पडिओ गंतूण मज्झहे || ५३ ॥ गहिऊणं पज्जोओ, नीओ नयरीए मज्झभागंमि । उचमपुरिसो एसो, अंगारवई तओ दिना ॥५४॥ नयरं हिंडतेणं, अप्पबलं धुंधुमाररायाणं । द पोएणं, अंगारबई तओ मणिया ॥ ५५ ॥ भद्दे ! तुह जणणं, अप्पयलेणं कई अहं गहिओ । सा साह मुणिवयणं, गओ य सो साहुमूलंमि ।। ५६ ।। भणमाणो नेमित्तिय खमणं वदामि सो य उपउचो । आपवजं पेच्छर, वेडगसं बइयरं नवरं ॥ ५७ ॥ इत्यलं प्रसंगेनेति गाथार्थः ॥ ९२ ॥
इत्युक्ता उद्गमोत्पादनाग्रहणैषणादोषाः, साम्प्रतं तु त एव यत्प्रभवास्तदर्शनार्थं ग्रासैषणादोष सङ्ख्याप्रतिपादनार्थं चाऽऽहदी० -- एषु च 'विषमेषु' प्रथमतृतीयादिमङ्गेषु भक्तादि गृह्यते, पश्चात्कर्मादिदोषरहितत्वात् । अथ छर्दितमुच्यते यदx" तु सम्मं निरइयारं, अणुट्टाणं काऊण काले सिद्धी त्ति " श्रीचन्द्रीयवृतौ ।
.
253