Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 254
________________ पिण्ड शुद्धि ० | काइयो पेतम् ८४ ॥ नाद 'भवत्परिशादि' भूमौ पतत्तदवयवं 'तदिति तस्मिथ- दातुः कराद्भूमौ पतति सति 'कायाः पृथिव्यादिजीवसमूहा, विराध्यन्त इति । 'पति' बन्दा, यथा-कथिद्धर्मघोषाख्यो मन्त्रीं गृहीतव्रतो विहरन् वारित्तकपुरं जगाम तत्र वारित्तकमन्त्रिगृहे मिक्षार्थं गतो, दीयमानमधुघृतान्वितपायसादधोमुखमधुविन्दुपातदर्शनादोषमन्वेष्य निर्गतः । तच्च गवाक्षस्थो वारितको (मन्त्री) विलोक्य कुतो भिक्षा न गृहीता ? इति यावच्चिन्तयति तावत्तत्र भूपतितमधुविन्दुके मक्षिका योगाद्गृहको किला तद्योगात्सरटस्ततो मार्जारस्तं प्रति प्राघूर्णकः श्वा वावितस्तदनु वास्तव्यः श्वा, तयोः कलहे तत्स्वामिनोर्विरोधादन्योऽन्यं सङ्ग्रामोऽभूत्, ततो वास्तिक्रेन चिन्तितं - अहो !! अनेनैव कारणेन मुनिना भिक्षा न जगृहे, धन्यः स इति शुभभावयोगाज्जातजातिस्मरणो देवताऽर्पित साधूपकरणः स्वयम्बुद्धो जात इति गाथार्थः ।। ९२ ।। इत्युक्तदोषनिगमनं प्रासैषणादोषांश्च प्रस्तावयन्नाह - इय सोलस सोलस दस, उग्गमउप्पाय णे सणादोसा । गिहिसाहूभयपभवा, पंच उ + गासेसणाइ इमे । ९३॥ व्याख्या — इत्येवं पूर्वोक्तस्वरूपाः षोडश षोडश दश च प्रतीतरूपाः, यथाक्रममुद्रमस्योक्तरूपस्यैवमुत्पादनाया ग्रहणै पाया ये 'दोष' दूषणानि, ते यथासङ्ख्यं गृहिसाधू भयप्रभवा-दायकयतितद्वितयसमुत्था भवन्तीति शेषः । तत्र गृहिप्रभवा उद्गमदोषा, गृहिणा प्रायेण तेषां क्रियमाणत्वात्, साधुसमुत्था उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात्, गृहिसाधुजन्या ग्रहणैषणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वाच्छेषाणां च गृहिप्रमत्रत्वादिति, +" " अ. य. । 254 ग्रहणैषणानिगमनं ग्रासपणा प्रस्तावना चा ॥ ८४ ॥

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290