Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 235
________________ | सचिचेऽचित्तं २, अचित्ते सचित्तं ३, अचिवेऽचिचं ४, बत्तीति, रकु काल्पो पुनरमे बस इति गाथार्थः ।। ८३ ॥ अत्रापि विशेषमाहतत्थ वि य थोवबहुपय-चउभंगो पढमतइयगाइपणा। जड़ तंथोवाहार, मत्तगमुक्खिविय वियरेज्जा ।८४ ___व्याख्या-तत्रापि च' चतुर्भङ्गकेपि, किं स्यादित्याइ 'धोव-बहुपय-चउभंगोति स्तोकबहुलक्षणे ये 'पदे अभिधाने, नाम्यां चतुर्भङ्गः स्तोकबहुपदचतुर्भङ्गा, स्यादिति शेषः, तद्यथा-'स्तोके' अल्पे तक्रादिके 'स्तोक स्वल्पं 8 तक्रादिकमेव संहरति १, एवं स्तोके बहुकं २, बहु के स्तोक ३, बहके बहुक ४ । एतेषु च 'प्रथमत्तीयको आद्यो पान्त्यभङ्गाको, किमित्याह-'आचीणों भिक्षाग्रहणे साधुभिर्व्यवहतौ । अत्रापि किमपि विशेषमाह-'जइ तमित्यादि, यदीत्यम्युपगमे 'त'ति तद्देयसंहृतसकं 'थोवाहारं ति स्तोकः करग्रहणमात्ररूप 'आधार' साहाय्यं यस्य, स्तोकं वा वस्तु आ-समन्ताद्धारयति, स्तोकस्य वा वस्तुन 'आधार' स्थानं यचत्स्तोकाधारं-अल्पभारमित्यर्थः, बह्वाधारे हि भाजने उत्क्षिप्यमाणे दातृपीडादयो दोषाः स्युरिति स्तोकाधारविशेषणं, किं तदित्याह-'मात्रक' स्थाल्यादिभाजनं 'उत्क्षिप्य' उत्पाव, भूमौ स्थितेन हि माजनेनावनम्य तन्मध्यावस्थिते वस्तुनि दाच्या दीयमाने अधो-भूमिभाजनयोरन्तरे कीटिकाधुपमर्दः सम्भवतीति । किं कुर्यादित्याह-वितरे' दात्री दद्यान्मात्रकमध्यगत संहतसंज्ञं वस्त्विति गाथार्थः ॥ ८४ ।। अथ दोषदोषवतोरभेदादायकानमिधातुमाह+ अवापि भेदविपर्ययोऽस्ति (टि. अ.)1x" 'ध्यस्थिते "प्र.ट, क.। 135

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290