Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
EASEARCHESERCISCENE
मदिरादिमदविह्वलः, स चाशुचित्वा-लिङ्गना-हनन-भाजनभङ्गकरणादिदोषदुष्टत्वात्साधुभिक्षादानायोग्यः, सोऽपि यदि मनाग मत्तोऽसागारिकप्रदेशस्थः शुचिहस्तः श्रावकश्च स्यात्तदा योग्यः ८। तथोन्मत्तो-हप्तः ग्रहगृहीतादिरस्यापि मत्तोक्तदोष दुष्टत्वाइदतोऽपि भिक्षा न पाया, नवरं यदि सोऽपि शुचिर्भद्रकश्च स्यात्तदा ग्रामाऽपीति ९ । तथा 'छिन्नकरः' कर्चितहस्तस्तथा 'छिन्नचरणो' लूनपादः, एताभ्यां च सकाशाद्भिक्षा न ग्राह्या, दानासमर्थत्वाल्लोकापवादादिदोषसम्भवाच, केवल यद्येतावसागारिकस्थानस्थौ मवतश्छिन्नचरण उपविष्टश्च स्थाचदा ग्राह्याऽपीति १०-११। तथा 'प्रगलितो' गलत्कुष्ठस्तद्भिक्षाग्रहणे हि साधोरपि कुष्ठरोगसङ्क्रान्तिः स्यात् , तदीयोच्छ्वास त्वक्संस्पर्श स्वेद-मल मृत्रोच्चार आहार लालादिभिः शरीरान्तरे तत्सङ्कः मणस्याभिहितम्नाद ततो न माया, दनुसुशिशुद्धिनि नोक्तदोषाभावाद्वाह्याऽीति १२ । तथा 'नियल'त्ति सूचकत्वा| निगडित:-अयोमयपादवन्धनान्वित इत्यर्थः, तथा 'अंदुय'त्ति अत्राऽपि सूचकत्वादन्दुकबद्ध:-दारुमयकरवन्धननियन्त्रित
एवाभ्यां सकाशात्परितापना ऽयतनादिदोषसम्भवाद्भिशा न ग्राह्या, यदि च निगडबद्धः सविक्रमोऽविक्रमथोपविष्टोऽसागारिकप्रदेशस्थो ददाति तदा ग्राह्या, अन्दुकबद्धे च दानशक्तरेवाऽभावान्नाऽस्त्यपवादः १३-१४ । तथा पादुकारूढः काष्ठादि.
मयोपानसमारूढः, स हि भिक्षां प्रयच्छन् दुर्व्यवस्थितत्वात्कदाचित्पतति कीटिकादिसच्चविराधनां च करोतीत्यतः परि&ा हियते, यदि चाचल एवासौ किमपि ददाति तदा गृह्यत एवेति गाथार्थः १५॥ ८५॥ तथा• 'दी०-'स्थविरो' वृद्धः सप्ततिवोपरिवर्ती१, अप्रभु-देयस्यास्वामी २, पण्डो-नपुंसकः ३, वेपिर:-कम्पमानाङ्गः ४, * एकान्तप्रदेशस्थः। श्वेतकोढ (प. अ.) "तापनपतनादिपाह.क. तापनादि" अ. य. I *"चित्प्रपतति" मां.।
439

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290