SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ EASEARCHESERCISCENE मदिरादिमदविह्वलः, स चाशुचित्वा-लिङ्गना-हनन-भाजनभङ्गकरणादिदोषदुष्टत्वात्साधुभिक्षादानायोग्यः, सोऽपि यदि मनाग मत्तोऽसागारिकप्रदेशस्थः शुचिहस्तः श्रावकश्च स्यात्तदा योग्यः ८। तथोन्मत्तो-हप्तः ग्रहगृहीतादिरस्यापि मत्तोक्तदोष दुष्टत्वाइदतोऽपि भिक्षा न पाया, नवरं यदि सोऽपि शुचिर्भद्रकश्च स्यात्तदा ग्रामाऽपीति ९ । तथा 'छिन्नकरः' कर्चितहस्तस्तथा 'छिन्नचरणो' लूनपादः, एताभ्यां च सकाशाद्भिक्षा न ग्राह्या, दानासमर्थत्वाल्लोकापवादादिदोषसम्भवाच, केवल यद्येतावसागारिकस्थानस्थौ मवतश्छिन्नचरण उपविष्टश्च स्थाचदा ग्राह्याऽपीति १०-११। तथा 'प्रगलितो' गलत्कुष्ठस्तद्भिक्षाग्रहणे हि साधोरपि कुष्ठरोगसङ्क्रान्तिः स्यात् , तदीयोच्छ्वास त्वक्संस्पर्श स्वेद-मल मृत्रोच्चार आहार लालादिभिः शरीरान्तरे तत्सङ्कः मणस्याभिहितम्नाद ततो न माया, दनुसुशिशुद्धिनि नोक्तदोषाभावाद्वाह्याऽीति १२ । तथा 'नियल'त्ति सूचकत्वा| निगडित:-अयोमयपादवन्धनान्वित इत्यर्थः, तथा 'अंदुय'त्ति अत्राऽपि सूचकत्वादन्दुकबद्ध:-दारुमयकरवन्धननियन्त्रित एवाभ्यां सकाशात्परितापना ऽयतनादिदोषसम्भवाद्भिशा न ग्राह्या, यदि च निगडबद्धः सविक्रमोऽविक्रमथोपविष्टोऽसागारिकप्रदेशस्थो ददाति तदा ग्राह्या, अन्दुकबद्धे च दानशक्तरेवाऽभावान्नाऽस्त्यपवादः १३-१४ । तथा पादुकारूढः काष्ठादि. मयोपानसमारूढः, स हि भिक्षां प्रयच्छन् दुर्व्यवस्थितत्वात्कदाचित्पतति कीटिकादिसच्चविराधनां च करोतीत्यतः परि&ा हियते, यदि चाचल एवासौ किमपि ददाति तदा गृह्यत एवेति गाथार्थः १५॥ ८५॥ तथा• 'दी०-'स्थविरो' वृद्धः सप्ततिवोपरिवर्ती१, अप्रभु-देयस्यास्वामी २, पण्डो-नपुंसकः ३, वेपिर:-कम्पमानाङ्गः ४, * एकान्तप्रदेशस्थः। श्वेतकोढ (प. अ.) "तापनपतनादिपाह.क. तापनादि" अ. य. I *"चित्प्रपतति" मां.। 439
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy