SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ | ग्रहणेषणादशके पष्ठं दयो- दायकदोष सप्रमेदम् । KARTER इति ४ । तथा 'ज्वरितो' ज्वररोगवान् , तद्भिक्षाग्रहणे हि ज्वरसमण जनापवादादयो दोपाः स्युरतो न ग्राह्या, शिवज्वरे: तु S! यतनया ग्राह्याऽपीति ५। तथा 'अन्धो विगलितलोचना, तस्य हि भिक्षा ददतः कायवध-स्खलन-पतन-माजनहिमक्तक्षेपण. जमवचनीयतादयो दोषाः स्युरिति न ग्राह्या, यदि पुनः सोऽप्यन्येन पुत्रादिना विधृतो मिक्षां चाऽन्येनैव घृतां ददाति, तदा पूर्वोक्तदोषाभावाद्ग्रामाऽपीति ६ । तथा 'अव्यक्तो' बालो, जन्मतो वाष्टकाभ्यन्तरवर्ती, स चाऽनभिज्ञत्वात्साधुभिक्षाप्रदाने नाधिक्रियते तज्जनन्यादेः प्रद्वेषसम्भवाच्च, श्रूयते चासोदाहरणं इह महिगा अमारी, आसेमा सा नियं सुय भाणउं । समणाण दिज भिक्ख-ति तो गया निययखित्तम्मि ॥ १॥ अह मिक्खडा एगो, समागओ तीए मंदिरं समणो । तो धूयाए दिनं, करकरंवाह से सर्व ॥ २ ॥ अवरक्षकालसमए, समागया खंतिया भणइ धूयं । आणेहि पुत्ति ! कूर, जेणं मुंजामि सा भणह ॥ २॥ साहुम्स मए दिन्नो, ता माया भणइ सुट्ट में विहियं । संपइ जं अवसेस, चिइ तं देहि xमझं ति ॥ ३॥ तो धूयाए कहिय, दिन्नं सर्व पि साहुणो अम्मो ।। तो रुट्ठाए तीए, मणियं स पि किं पावे ॥ ४ ॥ तुमए दिन्न ? सा भण-ह साहुणो+जाइअम्मि पुणरुवं । इय सोउं सा रुट्ठा, सामागया सूरियासमि ॥ ५॥ जंपेइ मज्झ गई, मुसियं सई पि साहुणा तुम्ह । तत्तो तीए समक्खं, उवगरणं परिणा हरिउ ॥ ६॥ निच्छुढो सो साह, नियगच्छाओ निवारिओ तीए। पञ्चागयभावाए, पवेसिओ तो पुणो गुरुणा ॥ ७॥ इति, परं बालोऽपि यदि दक्षः स्यात्तदा तेन दीयमानं भिक्षामात्र मात्रादिवचनतःप्रभूतं वा अविचारितमेव ग्राझ ७ा तथा 'मचो' शान्वन्चरे (टि. अ.)।x“मज्झमि" मा.अ.य. " जाइयम्दि" प.ह.क. य.। 438 n७६॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy