________________
-244900-
पंडवाएकी ३,कुंभे४ ईसालए५तहा। सउणी ६ तक्कम्मसेवीय७, पक्खियापविश्वए विय८॥११॥"
"सोगंधिए य९ आसित्ते १०, वद्धिए ११ चप्पिए १२ तहा।
मंतो१३सहिओवहयए १४, इसिसत्ते १५ देवसत्ते य १६ ॥ २॥" तथा नारीस्वरानुकारिस्वरो महन्मेहनान्वितः सशब्दफेनमूत्रप्रकृतिः पृष्टा[पृष्ठावलोकनकलितमन्दगतिः शीतलमृद्गात्र: स्त्रीवत्प्रलम्बपरिधानरुचिरभीक्ष्णं कटिहस्तदानशीलो बामकरतलन्यस्तदक्षिणहस्त तलपर्यस्तमुखवृत्तिश्च, सविलासलोचनः सविभ्रमभ्रक्षेपकारी स्वात्मनि स्त्रीमण्डनकेशवन्धविधायी प्रच्छन्नस्नानमूत्रोचारकारकः प्रमदाकर्मकरणरतिलजालुः पुरुषवर्ग प्रगभश्च स्त्रीसमाज इत्यादिलक्षणलक्ष्य+च, एतेन च दीयमाना भिक्षा न ग्राह्या, अनेकदोषसम्भवात, xयदाह-"आयपरोभयदोसा, अभिक्खगहणम्मि" मिक्षाया इति शेषः,"खोभण नपुंसे लोगदुगुंछा संका,एरिसया नूणमेते वि ॥१॥"
अपवादस्तु बद्धितचिप्पितमन्त्रौषध्युपहत मुनिदेवशप्तादिषु केपुचिदप्रतिसे विनपुंसकेषु* ददत्सु भिक्षा ग्राह्येति ३। तथा 'वेविर' ति 'वेपिता'.किम्पमानशरीरः, प्राकृते च "तुन इर" इति वचनात 'वेविर' इति स्यात् , स हि वेपमानतनुत्वाद्भिधां प्रयच्छन् परिशातन-भाजनभङ्गादीन् दोषान् करोतीति तर्जनं, अपवादतोऽस्मिन्नपि दृढमाजनभिक्षाग्रहे गृह्यत
+ लक्षितश्च "भां, x"यत आह" प.ह.के. य. " णमेएवि" य., " णएमेवि" प.ह, क. णमेपवि" । मुनिना, कोऽर्थः । ऋषिणा देवेन वा शप्ताः सन्तः, कोऽर्थः ! आक्रोशिताः सन्तो ये नपुंसका भवन्ति, तेजित्यर्थः । (दि.अ.) *नपुंसककार्यरहितेष्वित्यर्थः (टि.अ.) "वेपितः" मां.।
437
SARKARKC
AIR