SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पिन्ड विशुद्धि रीकाद्वयो पेतम् 29 दी.-'तत्रापि चतुर्भश स्तोकबहुलक्षणे ये 'पदे' अभिघाने, ताम्यां चतुर्भः स्यात, यथा-स्तोके तक्रादौस्तोकं १, स्तोके ग्रहणैषणा. बहुकं २, बहुके स्तोकं ३, बहुके बहुकं ४ । एषु प्रधमतृतीयको 'प्राचीरें साधुभिर्व्यवहृतो, परं यदि 'तत्' ] संहनसत्कं मात्र दिनके षष्ठं तोकाधारं अस्वभारं 'अक्षिय' उपाख्य बितरद भक्तादि दद्यादिति माथाथैः ॥८४॥ अथ दायकाख्यमाह दायकदो थेरपडेपंडेवेविर-जैरियंऽवत्तमर्त्तउम्मेत्ते । करचरणछिन्नपगलिय-नियलंदुयपाउयारुढो ॥ ८५॥ सप्रमेदम् । व्याख्या-इह च स्थविरेत्यादौ छिनशब्दस्य पूर्वनिपाताच्छिन्नकरचरणेत्यादौ च पदे द्वन्द्वैकवद्भावात्सप्तम्येकवचनान्तता, ततश्च स्थविरादिके छिन्नकरचरणादिके च दायके ददति भिक्षा न ग्राह्येति ममासार्थः, व्यासार्थस्त्वयं-स्थविरो' वृद्ध, सच समतेर्वाणानुपरिवर्ची, षष्टेरित्यन्ये, अनेन दीयमानमुत्सर्गतो म॒नयो न गृहन्ति, यद्वक्ष्यति चात्रैव ]-"दितेसु एवमासु, ओहेण मुणी न गेण्हंति (1८८॥"+अनेकदोषाश्रयत्वाचदानप्रवृसे, यदाह“धेरो मलंतलालो, कंपणहत्यों पडेन वा दितो । अपहुत्तिय अवियत्त*, एगयरे वा उभयओ वा ॥१॥" सुगमा, नवरं-स्थविरोऽप्रमुरिति कृत्वाऽनीतिकं तत्पुत्रादेः स्यादेकतरस्मिन्-साधौ पुढे वा, उभयता-साधौ वृद्धेच, अपवादतस्त: स्थविरे प्रमौ कम्पमानेऽन्येन विवृते दृढशरीरे वाग्न्येनाविधृतेऽप्यगलल्लाले ददति मिक्षां गृहन्त्यपीति ११ नवादीयमानमतादेरखामी भृतकादिस्तेन दीयमानं न कल्पते, अप्रभुत्वादेव, स्वामिना तु तद्धस्तेन दाप्यमानं कल्पत एवेनिशा ती पण्डो नपुंसका स च पटक-वातिकादिमेदात्योडवघा, यदाहREET शियम *"अचिय" प.इ.क. य.!" " प.. 5 ॥७५ ॥ NATA ह . S
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy