SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ | सचिचेऽचित्तं २, अचित्ते सचित्तं ३, अचिवेऽचिचं ४, बत्तीति, रकु काल्पो पुनरमे बस इति गाथार्थः ।। ८३ ॥ अत्रापि विशेषमाहतत्थ वि य थोवबहुपय-चउभंगो पढमतइयगाइपणा। जड़ तंथोवाहार, मत्तगमुक्खिविय वियरेज्जा ।८४ ___व्याख्या-तत्रापि च' चतुर्भङ्गकेपि, किं स्यादित्याइ 'धोव-बहुपय-चउभंगोति स्तोकबहुलक्षणे ये 'पदे अभिधाने, नाम्यां चतुर्भङ्गः स्तोकबहुपदचतुर्भङ्गा, स्यादिति शेषः, तद्यथा-'स्तोके' अल्पे तक्रादिके 'स्तोक स्वल्पं 8 तक्रादिकमेव संहरति १, एवं स्तोके बहुकं २, बहु के स्तोक ३, बहके बहुक ४ । एतेषु च 'प्रथमत्तीयको आद्यो पान्त्यभङ्गाको, किमित्याह-'आचीणों भिक्षाग्रहणे साधुभिर्व्यवहतौ । अत्रापि किमपि विशेषमाह-'जइ तमित्यादि, यदीत्यम्युपगमे 'त'ति तद्देयसंहृतसकं 'थोवाहारं ति स्तोकः करग्रहणमात्ररूप 'आधार' साहाय्यं यस्य, स्तोकं वा वस्तु आ-समन्ताद्धारयति, स्तोकस्य वा वस्तुन 'आधार' स्थानं यचत्स्तोकाधारं-अल्पभारमित्यर्थः, बह्वाधारे हि भाजने उत्क्षिप्यमाणे दातृपीडादयो दोषाः स्युरिति स्तोकाधारविशेषणं, किं तदित्याह-'मात्रक' स्थाल्यादिभाजनं 'उत्क्षिप्य' उत्पाव, भूमौ स्थितेन हि माजनेनावनम्य तन्मध्यावस्थिते वस्तुनि दाच्या दीयमाने अधो-भूमिभाजनयोरन्तरे कीटिकाधुपमर्दः सम्भवतीति । किं कुर्यादित्याह-वितरे' दात्री दद्यान्मात्रकमध्यगत संहतसंज्ञं वस्त्विति गाथार्थः ॥ ८४ ।। अथ दोषदोषवतोरभेदादायकानमिधातुमाह+ अवापि भेदविपर्ययोऽस्ति (टि. अ.)1x" 'ध्यस्थिते "प्र.ट, क.। 135
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy