SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि टीकाद्वयो पेतम् ॥७४ ॥ xसचित्तेनाचि २, अचित्तेन सचितं ३, अचित्तेनाचित्तमिति ४। 'सत्र' तेषु 'दुष्ट' सदोषं 'आदित्रिक' प्रथममङ्गत्रय, विद्यापिपतुः कथं ? इत्याह-'गुस्लधुन्या बहुमारस्तीकमाराभ्यां पिधानाम्यां सचित्ताचित्तव'चतुर्भगिल्ले चतुर्भदवति चरमे IPण्डादिदोषभने द्वितीय चरमौ शुद्धौ, निस्पायत्वादिति गथार्थः ।। ८२ ॥ अथ संहृताख्यमाहखिवियऽन्नत्थमजोग्गं,मत्ताओतेण देइ साहरियं । तत्थ सचित्ताचित्ते, चउभंगोकप्पई उचरिमे ॥८॥1 निरूपणं व्याख्या-यत् 'क्षिप्त्या प्रक्षिप्याऽन्यत्र पृथिवीकायादौ, किं तदित्याह 'अयोग्य' दानानुचितं मृत्तिका-जल- सोदातुपारादि दातुमनभिप्रेतं वा, कस्मादित्याह-'मात्रात् करोटिकादेः स्वभाजनात् 'तेण' ति सावधारणत्वात् 'तेनैव' रिक्ती || हरणम् । कृतमात्र केणेच 'ददाति' देयं वस्तु साधुभ्यः प्रयच्छत्ति, गृहस्थ इति गम्यते, तसंहतमित्युच्यत इति शेपः । तत्र' तस्मिन् सहते 'सचित्ताचि सचेतनाचेतने वस्तुनि, मिश्रस्य सचेतन एवाऽन्तर्भावात, किमित्याह-'चतुर्भङ्ग'श्चत्वारो भङ्गा भवन्तीस्पर्थस्तद्यथा-सचित्ते- पृथिव्यादी सचितं पृथिव्यायेव संहरति १, एवमचित्ते-भस्मादौ सचित्तं २, सचिनेऽचितं ३, अचित्तेचित्तं । एवं मङ्गकानभिधाय तन्मध्ये पत्र कल्पते तमाह 'कप्पइ उ चरिमे ति 'कल्पते तु' भक्तादि ग्रहीतुं युज्यते पुनः साधूनां 'चरमे चतुर्थमन के, नाऽऽद्यत्रिक इति गाथार्थः ॥ ८३ ॥ अथ चतुर्थमनकस्यैव विशेष प्रतिपादयभाइ दी-विमा अन्यत्र पृथ्वीकायादौ 'अयोग्य' दानानुचितं मृत्तिका जल तुपादि दातुमनिष्टं वा 'मात्रात् करोटिकादेजिनात् 'तेन' रिक्तीकृतमात्रकेणैव ददाति तत्संहृतं स्यात् । तत्र सचित्ताचित्ते वस्तुनि चतुर्भङ्गो यथा-सचिने सचित्तं १, x“अचित्तेन सचिसं २ सचित्वेनाचिठं ३" प. म.1124 MI||७४।
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy