________________
व्याख्या-'सचित्तं च चैतन्ययुक्तमचित्तं च-चेतनाविकलं सचित्ताचित्ते वस्तुनी, ताम्या 'पिहित' स्थगितं. [- ॥ तत्र वस्तुनीति गम्यते, किमित्याह-'चउभंगोति चतूरूपो भङ्गश्चतुर्भङ्गो, जातिनिर्देशाचत्वारो भङ्गका भवन्तीत्यर्थः ।
तद्यथा-सचित्तेन सचित्तं पिहित १ एवमचित्तेन सचित्र २ सचित्चेनाऽचित्तं ३ अचित्तेनाचित्तमिति ४ । तत्र तेषु चत भड़केषु मध्ये, फिनित्याह-"' दोपक-सीयपीडापहवान किं तदित्याह-'आदित्रिक प्रथममङ्गत्रयं, चतुर्थxस्य का वार्तेत्याह-गुरुलहु' इत्यादि, 'गुरु च प्रचुरभारान्वितं वस्तु 'लघु च' स्तोकमारं गुरुलधुनी, ताभ्यां चतुर्भो विद्यते | यत्र स गुरुलधुचतुर्भङ्गवान्, तस्मिन, इह च 'आल-इल्ल-मण' प्रभृतिप्राकृतप्रत्ययानां मत्वर्थीयार्थत्वात् 'चउभंगिले त्ति निर्देशेऽपि चतुर्भवतीति व्याख्यातं, चतुर्भश्चैवं 'गुरु' महद्देयद्रव्यमाजनं 'गुरुणा' प्रभूतमारेण स्थाल्यादिना पिहितं १ एवं गुरु 'लघुना' स्तोकमारेण पिधानस्थाल्यादिना २ एवं लघुगुरुणा ३ लघुलघुना ४ । पूर्वोक्तचतुर्भकम्यश्च कमान्तरचतुर्भङ्गकोऽयं, मध्यममजयो क्रमविपर्ययात्+, केत्याह-'चरमेऽपि चतुर्थमङ्गकेऽपीत्यर्थः । 'द्विचरमको द्विती. बचतवव, किमित्याह 'शुद्धौ निदोषों, पिधायकद्रव्यस्य लघुत्वेन निरपायत्वात्तयोः, न तु प्रथमतृतीयौ, पिधायकद्रव्यस्य गुरुत्वेन तत्र पतनाचनेकदोषसम्मवादिति माथार्थः ।। ८२ ॥ साम्प्रतं संहृतदोषमभिधातुमाह
दी०-सचित्ताचित्ताम्या पिहिते देयद्रव्ये 'चतुर्मङ्गोx, [जातिनिर्देशाचत्वारो मङ्गाः], यथा-सचित्तेन सचिचं १, ____x" चतुर्थकस्य " य. I + द्वितीयस्थाने तृतीयः प्राप्नोति, तृतीयस्थाने द्वितीयः प्राप्नोतीत्येवं क्रमविपर्ययः (टि. अ.) x" मैग्नी".ह.।
2.33