________________
ग्रहणपणा यां अधि नग्रहणास नयोश्रतुमड़ी।
पिण्ड- पवन, इरिंगन सचिने मिटे नेति गम्यं, एवमुत्तरत्राऽपि, तथा 'परीत्तं च'-प्रत्येकं 'अनन्तं च' माधारणं यरीत्ताननं, विशुद्धि तस्मिन् , एकवचनान्तता च प्रावत, की इत्याह-'बने वनस्पतिकाये तथा 'त्रसेपु च' द्वीन्द्रियादिपु, चंः ममुचये, 'निक्षिप्त' टीकाद्वयो। त्यस्तं-स्थापितमित्यर्थः । 'अचित्तमपि प्रासुकमपि, देयद्रव्यमिति गम्यते, सचित्तं तावदग्राह्यमे वेल्यपिशब्दार्थः, हुरवधारणे, पेसम्
तस्य चाग्राह्यमेवे त्यनेन योगा, कथं न्यस्तमित्याह-'अनन्तरं च' अव्यवहितं 'परम्परं च वस्त्वन्तरव्यवहितं अनन्तर-
परम्पर-न्यस्त, क्रियाविशेषणं चैतत् , तत्र पृथिव्यामनन्तरनिक्षेपसम्भवो मण्डकादेरुदके नवनीतस्त्यानधनादेरङ्गाराव- ॥७३॥ स्थाग्नौ मण्डकादेः पवने तेनैव हियमाणस्य शालि+पर्पटादेवनस्पती त्रसेपु च पूषकादेः, परम्परनिक्षेपसम्भवस्तु पृथिव्या
दिषु मण्डकादेरेव वस्त्वन्तरव्यवहितन्यस्तस्य भावनीयः, पवने तु वातस्ति वस्त्यादिस्थितस्य वस्तुन इति, एतकिमित्याह--'अगेज्झे' ति 'अग्राह्यमेव साधूनां ग्रहीतुमयोग्यमेवेति, अत्रोत्तरत्र च चतुर्भङ्गादिच! ग्रन्धान्तरादयसेयो वैषम्यमयाच नेहाऽवतारित इति गाथार्थः ॥ ८१॥ अथ पिहितदोषमभिधातुमाह
दी०-द्वन्द्वैकवद्भावात्पृथिव्यु-दका-ग्नि-पवने, सचित्ते मिश्रे वेति गम्यं, तथा 'परीत्तानन्ते' प्रत्येकसाधारणे 'बने वनस्पतिकाये, तथा 'सेषु' द्वीन्द्रियादिषु निक्षिप्तमचित्तमपि देयद्न्यं 'हुरिति निश्चये, अनन्तरं-अव्यवहितं 'परम्पर' वस्त्वन्तरव्यवहितं सद् अग्राह्यमिति गाथार्थः ॥ ८१ ।। अथ पिहिताख्यमाहसचिचाचित्चपिहिए, चउभंगो तत्थ दुहमाइतिगं। गुरुलहुचउभंगिल्ले, चरिमे विदुचरिमगा सुद्धा ॥८२॥ + सालेबड । ४ वस्त्यादि " अ. । [दीवडी-मशक] ।
A22
RECERICS
M
॥७३