________________
क
तैस्तथा 'लोकश्च पृथग्जन आगमश्रा-ऽईत्प्रवचनं लोकागमौ, तयोर्मध्ये 'गर्हितानि निन्दितानि यानि मद्य-मांस-वशा शोणित|मूत्र पुरीषादीनि, तानि लोकागम(ग्रन्थाग्रं. २००० )गर्हितानि, तैः, चः समुच्चये, अनेन चाऽसंसक्तागर्दिताचित्तद्रव्यम्रधितस्य कल्पनीयता प्रतिपादिता भवति । 'यतीनो' साधूनां, तथा 'सुकोल्लसचित्तेहि यति 'शुष्काईसचित्त'र्नीरस-सरससचेतनेः, प्रक्रमात्पृथिव्य-म्बु-वनस्पतिलक्षणैर्वस्तुभिः, चः समुच्चये, प्रक्षितं अकल्प्यमिति सम्बन्धः। किं तदित्याह'करमत्तं ति 'करश्च'दाहस्तो 'मात्र च करोटिकादिलक्षणं भिक्षाभाजनं, द्वन्द्वैकवद्भावान् करमानं 'मेक्षित खरण्टितं सदुमयमन्यतरद्वा, उपलक्षणत्वाद्देयद्रव्यं वा, किमित्याह-'अकल्प्य' अकल्पनीयं, यतीनामिति पूर्वेण योगः, अपमर्थो-न पूर्वोक्तद्रव्यम्रक्षिताभ्यां इस्तमात्राभ्यां दीयमाना शुद्धाऽपि भिक्षा यतीनां ग्रहीतुं कल्पते नाऽपि वैक्षितं द्रव्यमादातुं युज्यते, सच्चोपघात-जनापवादादिदोपसम्भवादिति गाथार्थः ॥८० ॥ अथ निक्षिप्नदोषं विवरीतुमाह--
दी०-'संसक्तै रेकेन्द्रियादिसच्चसम्भूतियुक्तैरचित्तस्तथा 'लोक' पृथगजनः 'आगमोऽहत्प्रवचनं, तयोहितैश्व-मद्यमांस-वशा-शोणित मूत्र-पुरीपाद्यैस्तथा 'शुष्का;'नारस सरसैः सचित्तैः, प्रस्तावाद् दक-वनलक्षणैक्षित करमानं, करो-हस्तो 'मावं' करोटिकादिस्तदुपलक्षणादन्यदपि यतीनामकलप्यं, सच्चोपघात-जनापवादादिदोषसम्भवादिति गाथार्थः ॥८॥
अथ निक्षिप्ताख्यमाहपुढविदगअगणिपवणे, परित्तऽणते वणे तसेसुं च। निक्खित्तमचित्तं पि हु, अणंतरपरंपरमगेज्झं ॥८१॥ ___ व्याख्या-'पृथिवी' च मृत्तिका 'उदकं च' जलं 'अग्निश्च तेजस्कायः 'पवनश्च' वायुः, द्वन्द्वैकवद्भावात् पृथिव्युदकाग्नि
१