________________
पिण्ड-18 सश्चित्ताचित्तमक्खियं, दुहा तस्थ भूदगवहिं । तिविहं पढम धीयं, गरहिय-इयरेहिं दुविहं तु ॥७९॥ ग्रहणैषणाबिधुद्धिा .. म्याख्या-'सश्चित्ताचित्तंति सचित्तेन प्रक्षितं यत्करादि, तदेव तद्योगात 'सचित्त सचेतन, तब, एवमचित्तं चा
लियो प्रक्षितटीकाइयो । घेतनं सचित्ताचित्त, द्वन्द्वकवद्भावात्सचित्तप्रक्षित-मचित्तम्रक्षितं चेत्यर्थः, इत्येवं प्रक्षित-मारूषितं 'द्विधा' द्विप्रकार, भवतीति
दोषनिरूपेतम् शेष:, 'तत्य'त्ति 'तत्र' तयोर्मेक्षितभेदयोर्मध्ये प्रथम विधा, भवतीति योगा, कथमित्याह-'भृ-दक-वन' सचित्तपृथिव्यम्पु
पणं सप्रबनस्पतिभिम्रक्षणभेदादिति गम्यते । 'त्रिविध विप्रकारमेव, तेजोवायुवसैक्षितत्वायोमात्, प्रथम सचित्तम्रक्षितं भवति ।
भेदम्। ॥७२॥
'पीयंति, वक्ष्यमाणानरर्थतुशब्दस्येह सम्बन्धाद्वितीयं पुनरचितम्रक्षितं, द्विविधमिति योगः, कथमित्याह-'गर्हितेतराम्यां | लोकनिन्यानिन्द्यवस्तुभ्यां प्रक्षणभेदादिति गम्यते, 'द्विविध द्विप्रकारं भवति, तुर्माख्यात एवेति गाथार्थः ॥ ७९ ॥
एवं प्रक्षितस्वरूपमभिधायाऽथास्यैव विभागेनाऽकल्पनीयतां विभणिपुरा
दी०-सचित्ताचित्तयोर्देयवस्तुनोर्योगान् प्रक्षितं विधा स्यात् , तत्र 'भ-दक-वनैः सचित्तपृथ्वीजलवनस्पतिभिखिभिम्रक्षणमेदाभिविषं प्रथम, द्वितीयं त्वचिसम्रक्षित 'गर्हितेतराभ्यां लोके निन्द्यानिन्धवस्तुभ्यां अक्षण मेदाद्विविधमिति माथार्थः
।। ७९ ॥ एतदेव विशेषयमाह- संससअचित्तेहिं, लोगागमगरहिएहि य जईणं। सुकोऽल्लसचित्तेहि य, करमत्तं मक्खियमकप्पं ॥८॥ व्यापा-संसक्तानि च-तान्येकेन्द्रियादिसम्बसम्भूतियुक्तानि, अचित्तानिष-दचिद्राक्षापानकादीनि संसक्ताचित्तानि, * ॥७२॥
430