________________
पेण्ड
बुद्धि
रयो
व
७७॥
ज्वरितो - ज्वरार्त्तः ५, अन्धो - दृष्टिरहितः ६, अव्यक्तो - बालो वर्षाष्टकान्तर्वर्त्ती ७, मत्तो- मदिरामदविह्वलः ८, उन्मत्तोहादिगृहीतः ९, एषु द्वन्द्वैकत्वादेकवचनं, इत्थम्भूते दाय के सति भिक्षा न ग्राह्येति योगः । तथा 'छिन्न' शब्दस्य पूर्वनिपाताच्छिमकरमिचरणश्च स्पष्टौ १९, प्रगलितो - गलः १२, निहितो- लोहमयपादबन्धनान्वितः १३, एवं अन्दुकितो - दारुमयकरबन्धनान्त्रितः १४, पादुकारूढः काष्ठादिमयो पानञ्च टितः १५, इति गाथार्थः ॥ ८५ ॥ इदमेवाहखंड पीस मुंजई, कन्ते लोढेई विक्खिणइ पिंजे"। दलई विरोलई जेमई, जा गुब्वैिणि बालवच्छौं य॥
व्याख्या -- अत्र वक्ष्यमाणो 'या' शब्द: प्रत्येकमभिसम्बध्यते, ततश्च या काचिन्महिला 'खण्डयति' उदूखलक्षिप्तानि झाल्यादिवीजानि मुशलघातैः श्लक्ष्णीकरोतीत्यर्थस्तया दीयमाना भिक्षा न ग्राह्मा, बीजसवनाद्यारम्भसम्भवात्, " - साऽपि यदि साघुमागतमवलोक्य स्वयोगेनोत्क्षिप्तमलग्नबीजं च मुशलं निरपाय प्रदेशे विनिवेश्य ददाति तदा गृहयते १६ । तथा 'पिनष्टि' शिलायां तिलामलककुस्तुम्बुरुलवण जीरकादि मृद्नातीत्यर्थः, अनयाऽपि दीयमाना न कल्पते, तिलादिसङ्घट्टनसावाजिवाखरष्टितकरप्रक्षालनसम्भवाच्च, यदि तु पेषणसमाप्ती प्रासु वा पिंपती ददाति तदा कल्पते १७। 'भृजति' चनकयवगोधूमादीनग्निप्रतप्तकडिल्लकादौ स्फोटयतीत्यर्थः, तया दीयमानं न कल्पते, कडिल्लकादिप्रक्षिप्तस्य चनकादेदहसम्म बालू यदि चामेतनं चनकादि भृष्टोत्तारितमन्यच करे न गृहीतं स्याचदा कल्पते १८ । तथा 'कर्त्तयति' रूतं सच्चक्रेण सूशं करोतीत्यर्थः १९ । तथा 'लोठयति' कर्पासं लोठिन्यां कणकेन निरस्थिकं करोतीत्यर्थः २० । तथा 'विक्खिण ' त्ति 'विकीर्णयति' रूतं कराभ्यां पौनःपुन्येन लक्ष्णयति २१ । तथा 'पिञ्जयति' रूतं पिञ्जनेन मृदूकरोति २२ । एतामिश्र
240
ग्रहणपण दशके घ
दायकदो सप्रमेद
॥ ७७ ॥