Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
हमके दाम
पिन #रिनश्यति मनि, किमित्याह-काया:' पृथिव्यादिजीवममहाः, विराध्यन्त इति गम्यते । 'पहिपनि चन्दाध्यादागम्पनिने i# ग्रहणपनाविदिच-भूमिगने च, किमिन्याह-'मधुविन्दाहरणं' पुष्प[मधु-मिष्टान्न ग्यलबष्टशन्तोऽनेकदोषपरम्परावेदकं वान्यं, नवेदमरोकाइयो-४ पाए नयरीए, मित्तपहो नाम नम्बई होन्था । तम्म य मजा मोह-गमंदिरं धारिणी देवी ॥१॥ नन्वच मन्य- छदिनदोषपेतम् बाहो, घणमित्तो धणसिरी य से मा। ओबाहयप्पमावा, तीसे पुचो वरो जाओ॥२॥ तो लोगो मणइ इम, एयंमि
स्वरूप ॥८२॥
कुलंमि धणसमिळूमि । जो जाओ तस्म जए, सुजायमयम्म प्रत्चम्म ॥३॥ ततो अम्मापियरी, वोलीणे चारसंमि दिवसंमि । मोदाठाविसु तम्स नाम, गुणनिष्फ सुजाओ नि !! ललिगमणि ग, देवमानोरमो मओ बुद्धिं । अम्मापिडगुणणं,
हरणम् । संजाओ सावओ परमो ॥ ५॥ तत्व धम्मघोसो, निवमः मंत्री पियंगुनामण । तस्म य मञ्जा गुणस्व-विम्हिया तो मुजायस्स ।। ६॥पमण दासिं जाहे, अणेण मग्गेण मोउगन्छेजा । ताहे मम माहेजह, जेण अहं तं पलोएमि ॥७॥ अह मिचविंदमहिओ, अन्नदिणे एह तेण मम्गेण । तो दामीए कहिए, अति पियगू पलोएह ।। ८ ।। अन्नाहि सवचीहि य, । पलोइओ सायरं पियंगू वि । पमणइ पन्ना मच्चिय, नारी जीसे वरो एसो ।। ९ ।। अह अनया कयाई, सुजायवेसं करितु सा रमई । बमाण सक्तीणं, मज्झे तब्बयणचेद्वाहि ।। १०॥ एन्थावमरे मंती, ममागओ नियुणनि कलिऊणं । सणियं उबसप्पेठ, कवाडलिद्देण पिच्छेह ।। ११ ।। अंत उरं समग्ग, दटुं मोउं च तम्स वावारं । चिंतेइ मये नूर्ण, विषहमेयं परं भिजे ॥ १२ ॥ रहसे होही सहरं, ता छन चेव अच्छउ इमं ति । कुविएण सुजायम्मी, कुडे लेहे नरवहस्स ॥ १३ ॥ दंसिट कोयमुपा-मम लोमाववायमीएका लेहं समप्पिऊणं, विसजिओ सो अमोणं ॥ १४ ॥ नयरीए अम्खुरीए, चंदनायराइमो
250

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290