________________
हमके दाम
पिन #रिनश्यति मनि, किमित्याह-काया:' पृथिव्यादिजीवममहाः, विराध्यन्त इति गम्यते । 'पहिपनि चन्दाध्यादागम्पनिने i# ग्रहणपनाविदिच-भूमिगने च, किमिन्याह-'मधुविन्दाहरणं' पुष्प[मधु-मिष्टान्न ग्यलबष्टशन्तोऽनेकदोषपरम्परावेदकं वान्यं, नवेदमरोकाइयो-४ पाए नयरीए, मित्तपहो नाम नम्बई होन्था । तम्म य मजा मोह-गमंदिरं धारिणी देवी ॥१॥ नन्वच मन्य- छदिनदोषपेतम् बाहो, घणमित्तो धणसिरी य से मा। ओबाहयप्पमावा, तीसे पुचो वरो जाओ॥२॥ तो लोगो मणइ इम, एयंमि
स्वरूप ॥८२॥
कुलंमि धणसमिळूमि । जो जाओ तस्म जए, सुजायमयम्म प्रत्चम्म ॥३॥ ततो अम्मापियरी, वोलीणे चारसंमि दिवसंमि । मोदाठाविसु तम्स नाम, गुणनिष्फ सुजाओ नि !! ललिगमणि ग, देवमानोरमो मओ बुद्धिं । अम्मापिडगुणणं,
हरणम् । संजाओ सावओ परमो ॥ ५॥ तत्व धम्मघोसो, निवमः मंत्री पियंगुनामण । तस्म य मञ्जा गुणस्व-विम्हिया तो मुजायस्स ।। ६॥पमण दासिं जाहे, अणेण मग्गेण मोउगन्छेजा । ताहे मम माहेजह, जेण अहं तं पलोएमि ॥७॥ अह मिचविंदमहिओ, अन्नदिणे एह तेण मम्गेण । तो दामीए कहिए, अति पियगू पलोएह ।। ८ ।। अन्नाहि सवचीहि य, । पलोइओ सायरं पियंगू वि । पमणइ पन्ना मच्चिय, नारी जीसे वरो एसो ।। ९ ।। अह अनया कयाई, सुजायवेसं करितु सा रमई । बमाण सक्तीणं, मज्झे तब्बयणचेद्वाहि ।। १०॥ एन्थावमरे मंती, ममागओ नियुणनि कलिऊणं । सणियं उबसप्पेठ, कवाडलिद्देण पिच्छेह ।। ११ ।। अंत उरं समग्ग, दटुं मोउं च तम्स वावारं । चिंतेइ मये नूर्ण, विषहमेयं परं भिजे ॥ १२ ॥ रहसे होही सहरं, ता छन चेव अच्छउ इमं ति । कुविएण सुजायम्मी, कुडे लेहे नरवहस्स ॥ १३ ॥ दंसिट कोयमुपा-मम लोमाववायमीएका लेहं समप्पिऊणं, विसजिओ सो अमोणं ॥ १४ ॥ नयरीए अम्खुरीए, चंदनायराइमो
250