SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ संसृष्टं मात्रं निरवशेषं द्रव्यं ४ । असंसृष्टो हस्तः संसृष्टं मात्र सावशेषं द्रव्यं ५ | असंसृष्ट हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं ६ | असंसृष्टस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ७ | असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यमिति ८ । 'एत्थ त्ति चन्दाध्याहारादत्र चैतेषु चाष्टसु मङ्गकेषु मध्ये 'विषमेषु' प्रथमतृतीयादिषु मङ्गकेषु 'कल्पते' ग्रहीतुं युज्यते, स्वयोगेन असंसृष्टयोशप करमात्रयोः सविशेषद्रव्यताया लेपवद्रव्यभिक्षाया अपि ग्रहणे कथञ्चित्पश्चात्कर्मदोषस्य परिहर्तुं शक्यत्वात्, न तु समेषु, निश्वशेषद्रभ्यतया स्थाल्यादिधावनतः पश्चात्कर्मदोषस्य तत्र सम्भवादिति सपादगाथार्थः ॥ ९१ ॥ अथ छर्दितदोषाभिधानाय प्रथमपादोनगाथामाद दी० - दधिक्षीरतक्रतीमनप्रभृतिलेपयुक्तं लिप्तारूयं स्यात् तत्पुनरब्राझं 'ओघतः' कारणं विना, इह च लिप्तारूयेऽष्टौ भङ्गाः स्युरिति योगः । कैः कृत्वा ? इत्याह- 'संसृष्टौ ' दध्यादिलिप्तौ 'मात्रकरी' भाजनहस्तौ 'सावशेषं द्रव्यं' दत्तोद्धरितं, तैः, यथा - संसृष्टौ मात्रकरो. सावशेषं द्रव्यं १, तौ तथैव निरवशेषं द्रव्यं २, हस्तः संसृष्टो न मात्रं. सावशेषं द्रव्यं ३, चतुर्थोऽप्येवं निरवशेषं द्रव्यं ४, असंसृष्टथे हस्तो न मात्रं. सावशेषं द्रव्यं ५, षष्ठोऽप्येवं निरवशेषं द्रव्यं ६, असंसृष्ट मात्रहस्तौ सावशेषं द्रव्यं ७, तौ तथैव निरवशेषं द्रव्यं ८, इति गाथार्थः ॥ ९९ ॥ एषु शुद्धत्वं छर्दिते दोषत्वं चाहछड्डियमसणाइ होंत परिसार्डिं । तत्थ पडते काया, पडिए महुबिंदुदाहरणं ॥ ९२ ॥ व्याख्या- 'छर्दितं' छर्दिवाभिधानं किमुच्यत ? इत्याह- 'अशनादि' यद्भक्तपानप्रभृति 'भवत्परिशाटि' भूमौ परिपत दवयवं सहाव्या दीयते, तदिति । 'तत्थ'त्ति चस्य गम्यमानत्वा'तत्र च ' तस्मिंश्च प्रकृतवस्तुनि दीयमाने 'पति' दाठ्भाजनात्प 249
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy