________________
नX
एत्थं विसमेसु घिप्पड़,
है ग्रहणैषणाविशुद्धि
व्याख्या-मकारस्याऽऽगमिकत्वाद्दध्यादि' दक्षिीरतक्रतीमनप्रभृति 'लेपयुक्त' लेपवत , किमित्याह-'लिप्त लिप्ता- दनके नरम टीकाद्वयो-ठा ख्यमुच्यत इति शेषः। ''ति, पुनरित्यस्याच्याहारात्तत्पुनर्लिप्त, किमित्याह-'अग्राह्यं अनादेयं, कि सर्वथा ?, नेत्याह-मालिसदोषपेतम् 'ओधतः' सामान्यत:-कारणं विनेति यावत्, यदाह-"घेतब्बमलेवकर्ड, लेवकडे साह 'पच्छकम्माई ।" निरूपणम्।
अलेपवतो गुणमाह--" न य रसगहिपसंगो, न य भुत्त बमपीला य ॥१॥" अलेपकारि चेह शुष्कौदनमण्डक॥८ ॥
सक्त्तुकल्माषवल्लचनकादिकं विवेयं । आह-यद्येवमलेपकार्यपि न +ग्रहीतव्यं, तत्राऽपि कियतामपि दोपाणां सम्मवात, xको वा किमाह ? न केवलमलेपमपि न ग्राह्य, भोजनमपि न कर्तव्यमेव, यदि संयमयोगानां हानिर्न स्यान्नवरं-तदन्तरेण शरीरस्थितेरेवासम्भवात्सैव दुर्निवारेत्यत उत्सर्गतोऽपि तदनुवातं, यदाह-"जह पच्छकम्म दोसा, हवंति मा चेच भुजउ समणो।" आचार्या:-"तवनियमसंजमाण, चोगगहाणी खमंतस्स ॥ १॥"ति । 'इहइंति, चवन्दाच्याहारादिह चा-न च लिप्तेऽष्टौ भनाः म्युरिति योगः, कैः कृत्वेत्याइ-'मात्रं च भाजनं 'करच हस्तो मात्रकरो, संसृष्टौ च तौ दम्यादिलेपवद्र्व्यलिप्तौ मात्रकरौ च संसृष्टमात्रकगै, नौ च 'मावशेषद्रव्यं च दत्तोद्धरितवस्तु, तानि तथा, संसृष्टमात्रकरसावशेषद्रव्यैः, किमित्याह 'अष्टौ अष्टसळया 'मना' विकल्पाः स्युरिति शेषस्ते चाभी-संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्य १ । संसृष्टो हस्तः संसृष्टं मात्र निरवशेष द्रव्यं । संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष द्रव्यं ३ । संसृष्टो इस्तो+ मा. अ.। " गृहीतव्यं " प. ह. क. य. I X आचार्यः प्राह-इति पर्यायः अ. पुस्तके ।
248