________________
दौत्सुक्यात्प्रत्यनीकत्वाद्वा ददाति यद्देयं तदुन्मिश्राख्यं स्यात्, इहोन्मिश्रे पुनः सचित्तमिश्रं न कल्प्यं, अशुद्धत्वात् इतरस्मिस्त्वचितमिश्रे 'विभाषा' किञ्चित्कल्पते किञ्चिन्नैवेति कोऽर्थः १ सचित्ताचित्तयोमिश्रत्वे चतुर्भद्भ्यां संहृतवत् स्तोकबहुपदमेदादचित्तमिश्रस्य चतुर्विधत्वे प्रथमतृतीयभङ्गमवं कल्पत इति गाथार्थः ॥ ८१ ॥ अथापरिणतारूपमाहअपरिणयं दव्वं चिय, भावो वा दोपह दाणि एगस्स । जइणो वेगस्स मणे, सुद्धं नऽन्नस्स परिणमियं ॥ ९०॥
व्याख्या – 'अपरिणतं' अपरिणताभिधानं किमुच्यत ? इत्याह 'द्रव्यमेव' दातव्यं वस्त्वेवाऽप्रासुकमिति 'भावो वा' अध्यवसायो वेत्यथवाऽऽपरिणतोऽनभिमुखो 'द्वयो'द्विसङ्ख्ययोः स्वामिनीमध्यादेकस्येति योगः क विषये १ इत्याह- 'दाने ' दानविषये 'एकस्याऽन्यतरस्य दातुः 'यतेर्वा' साघोर्वेत्यथवा 'एकस्य' भिक्षागत साधुसङ्गाटकमध्यादन्यतरस्य 'मनसि' चेतसि 'शुद्ध'मे तलभ्यमानमशनादि निर्दोष, परिणतमिति योगः । 'न' नैवा'ऽन्यस्थ' द्वितीयस्य साधोः 'परिणमित्र'ति 'परिणत'गतिमागतं । इह च दातृभावापरिणतस्याऽनिसृष्टस्य च दादसमक्षासमक्षस्त्रकृतो विशेषोऽवसेय इति गाथार्थः ॥ ९० ॥ अथ लिप्तदोपवित्ररणाय सपादगाथा माह
दी० - अपरिणतं स्याद्द्रव्यमेवाप्रासुकं अथवा 'भावो' अध्यवसायो 'द्वयो' देयस्वामिनोर्मध्या' दाने' दानविषये 'एकस्य' अपरिणतोऽनभिमुखः, यतेर्वा - साधुसङ्घाटकमध्यादेकस्य मनसि शुद्धं परिणतं नैवान्यस्य तद्वितीयस्य, इह दातृ'भावापरिणतस्यानिसृष्टस्य च दातृसमक्षासमक्षत्वकृतो विशेष इति गाथार्थः ॥ ९० ॥ अथ लिप्ताख्यमाह - दहिमाइले जुत्तं, लित्तं तमगेज्झमोहओ इहई । संसृट्ठमत्तकरसा-वसेसदद्देहिं अडभंगा ॥ ९१ ॥
247